SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पिण्डविशुद्धि ० काद्वयो पेतम् ३४ ॥ प्ररूपणामाश्रमे वतन पुनः परिहार्य, आचीर्णत्वादशक्य परिहारत्वाच्चेति भावना | अथ बादरपूतिविवरणायाह- 'दुविह' मित्यादि, 'द्विविधं' द्विप्रकारं 'बादर' स्थूलं पूर्ति स्यादिति प्रक्रमः । द्विविधमेवाह- 'उबगरणभत्तपणे ति, राज्यमानस्य 'दीयमानस्य वा अशनादेर्यदुपकुरुते तदुपकरणं चुल्यादि करण्यानं 'तस्मिन्' तद्विषयं उपकरणविषयं भक्तपानविषयं चेत्यर्थः । तत्राद्यं भेदं व्याचिख्यासुः प्रस्तावनामाह- 'तहिं पदमं' ति 'तत्र' तयोर्मध्ये 'प्रथम' आद्यमुपकरणपूत्यभिधानं एवं स्यादिति शेषः, इति गाथार्थः ॥ ३३ ॥ यथा स्यात्तथैव दर्शयति दी० सूक्ष्माख्यं पूति स्यात् कैः १ कार्मिकगन्धाग्निधूमवाप्यैः प्रतीतेः तत्पुनर्न दुष्टं अशक्यपरिहारत्वादाचीर्णं । बादराख्यमाह-द्विविधं बादरं पूर्ति - उपकरणविषयं भक्तपानविषयं च तयोः प्रथममाहेति गाधार्थः ॥ ३३ ॥ कम्मिय चुली भायण-डोवठियं पूइ कप्पड़ पुढो तं । बीयं कम्मियवग्वार- हिंगु लोणाइ जत्थ हुहे ॥३४॥ व्याख्या--' कार्मिका' आधाकर्मिकाः 'चुली' चाधिश्रयणी 'भाजनं च' स्थाल्यादि 'डोवच' चटुकचुल्लिभाजन डोवाः, कार्मिकाश्च ते चुल्लिभाजन डोवाच कार्मिक चुल्लिभाजनडोवाः । उपलक्षणं चैते कच्छुकोदुखलिकादीनां तेषु 'स्थितं ' गवं, शुद्धमप्पशनादीति गम्यते । किमित्याह- 'पूर्ति' पूर्वोक्तशब्दार्थं स्यादिति शेषः । ततश्च साधूनां ग्रहीतुं तन्न कल्पते । किं सर्वथा ? नेत्याद- 'कप्पड़ पुढो तं'ति 'कल्पते' ग्रहीतुं युज्यते 'पृथग्' विभिन्नं स्वयोगेनान्यत्र सङ्कान्तमित्यर्थः, तदुपकरणपूति । अथ मक्तपानपूतिस्वरूपमाह - 'बीय' मित्यादि, द्वितीयं - भक्तपानविषयं पूति तत्स्यादिति प्रक्रमः । यत्र किमित्याह'कम्मियेत्यादि, कार्मिका-व्याधाकर्मिकाणि वाधारहिङ्गुलवणादीनि अत्र समासः सुकर एवेति न दर्शितः । यत्र शुद्धेऽ 154 उद्गमषोडशके तृतीयस्य पूतिकर्मणो द्वैविध्यम् । ॥ ३४ ॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy