________________
है त्यपि शब्दार्थः । 'असुइलवण व 'त्ति 'या' शब्दस्यैवार्थत्वादशुचिलवेनेव-विष्ठाऽवयवेन यथा 'युक्त' मिलित, किं |
तदित्याह-'अशनादि' भोजनपानादि । किविशिष्टमपि सदित्याह-'शुद्धमपि' पूर्वावस्थायां सर्वथा दोषरहितमपि सत. आस्तामशुद्धमित्यपि शब्दार्थः । 'भवति जायते। किमित्याह-'पूति' अपवित्र-सदोषमित्यर्थः । एवं सामान्येन प्रतिदोषम. मिधायाथ मेदतस्तमाह-'तं सुहम'मित्यादि, 'तंति तत्पूति 'मूक्ष्म अल्पदोषत्वाच्छलक्षणं तथा 'बादरं बहदोषत्वेन स्थूलं । इत्यमुना प्रकारेण 'द्विधा' द्विप्रकारं भवतीति प्रक्रम इति गाथार्थः ॥ ३२ ॥ अथ तद्विविधमपि व्याख्यातमाह--
दी०-'उद्गमकोटि रुद्गमदोषदशकविभागोऽत्रैचोदमदोषान्ने नक्ष्यमाणस्तहोषयुक्ताहारस्य 'कणोऽवयवस्तेनापि, आस्तां * बहुना, अशुचिलवेनेव, युक्तमशनादि, शुद्धमपि भवति 'पूति' अपवित्रं, एवं सामान्येनोक्त्वा भेदस्तदाह-तत्पूति सूक्ष्मं |
बादरं च द्विधेति गाथार्थः ॥ ३२ ॥ अथ द्वैविध्यमाह--
सुहमंकम्मियगंधऽग्गि-धूमबप्फेहिं तंपुण न दुटुं। दुविहं बायरमुवगरण-भत्तपाणे तहिं पढमं॥३३॥ IA व्याख्या-'सक्ष्म बादरेतरं पूति स्यादिति शेषः, कैरित्याह-कार्मिकगन्धामिधूमनाप्पैः। 'कार्मिक' आधार्मिकं 'गन्ध' - मकादिसत्का प्राणि:, 'अविध वाशिः 'धूम'वामीन्धनसम्पर्कजो वस्तुविशेषो 'बाष्पोष्यमकादेरूष्मा गन्धानिध्मबाष्पा:,
कानमन्वामियूमनापाः कार्मिकमन्वामिधूमनापास्तः । अयमर्थ:-शुद्धमध्यशनादिकमाषाकर्मिकमक्कादिगन्धबाप्पा
मिलित समपूति स्यादितिः । आह-पयेवं वर्हि नास्त्येव किश्चिदपूति, एकत्रोत्पनैरपि तैर्विशीर्यंतश्चेतच ममनतः दिव्यासरित्याध याद ते पुण न बुट्टीति 'सत्' सक्ष्म पूति 'पुन विशेषणे 'न' नैव 'दुष्ट दोषकारि, किन्तु ।
ETIRHEME .