SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ देशिक पिण्ड- जावंतियमुद्देस, पासंडीणं भवे समुद्देसं । समणाणं आपसं, निग्गंथाणं समाएसं ॥ ३० ॥ द्वादशविधे विशुद्धि व्याख्या--'जावंतिय' ति सूचकत्वा+धावार्थकाना-समस्तार्थिनां निमित्तं कल्पितं, अशनादीति सर्वत्र गम्य, I|विभागोटीकाइयो- 8 मवेद, किमित्याह-'उद्देश औदेशिकाख्यं । तथा 'पाषण्ड' व्रतं, तद्विद्यते येषां ते पापण्डिनश्चरकादयस्तेषां निमित पेतम् दा विवक्षितमशनादि भवेत्' स्यादिति क्रियापदं सर्वत्र सम्बन्धनीयं । किमित्याह-समुदेश समुदेशसङ्गं । तथा 'श्रमणानां | | उद्देशादि निर्ग्रन्थ-शाक्य-तापस-गरिका-जीविकलक्षणानां निमित्तं कल्पितं भवेत, किमित्याह-'आदेश' आदेशिकनामकं । तथा चतुर्णा 'निर्ग्रन्थाना साधनां कृते कल्पितं भवेत, किमित्याह-समादेश समादेशाभिश्वमिति गाथार्थः ॥ ३० ॥ स्वरूपम् । अथ प्रागुद्दिष्टमेचोद्दिष्ट-कृत-कर्मलक्षणं विभागौद्देशिकमूलमेदत्रयं विवृण्वन्नाह दी०-'यावन्तिकादीनां समस्तार्थिनां कृते कल्पित, भक्तादीति गम्य, किं स्यात उद्देशाख्य, पापण्डिनां-चरकादीनां कृते तदेव समुद्देशाख्यं मवेत , श्रमणानां-निग्रेन्ध-शाक्य-तापस-गैरिका-जीविकानां कृते तच्चादेशाख्यं, निग्रन्थानां साधूनां कृते तत्समादेशाख्यमिति माथार्थः ॥ ३०॥ अथ प्रागुक्तोद्दिष्टादित्रयं विवृण्वन्नाहसंखडिमुत्तुबरियं, चउण्हमुद्दिसइ जंतमुद्दिष्टुं । वंजणमीसाइकडं, तमग्गितवियाइ पुण कम्मं ॥३१॥ व्याख्या--'संखडित्ति विमक्तिलोपात्सङ्ख्या विवाहादिप्रकरणे 'भुत्तुवरियति 'भुक्ते' स्वजनादिभिरम्यवहृते | + स्वारसूत्र सचा प. IF "वाटिभिक्षाचराः" इति पर्यायः भ.। PH॥३२॥ 450
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy