________________
दी०-औद्देशिकमोघतो विभागतश्च द्विधा, तत्र 'ओष: सामान्यतो दातृविकल्पस्तस्मिन् , किमित्याह-यत् 'स्वके स्वार्थ * आरंमे पाकादौ मिक्षामक्तादिविभागान् 'कत्यपि' कियती अपि कल्पते, काचिदात्रीति गम्यं, किमर्थ ? इत्याह-या कश्चिदनिर्दिष्टः पापंडिकादिरेष्यति तस्य दानार्थमिति स्पष्टं । कल्पितमिक्षादानाद्धं च शुद्धमिति ॥ २८ ।। ___ उक्तमोघौद्देशिकं, अथ द्वितीयं भेदैराह-- बारसविहं विभागे, चउहुद्दिष्टुं कडं च कम्मं च । उद्देससमुद्देसा-देससमाएँसभेएणं ॥ २९ ॥ ।
व्याख्या--'द्वादशविध' द्वादशप्रकार 'बिभागे' विभागविषयं औदेशिकं भवतीति गम्यते । द्वादशविघत्वमेव दर्शयति-18 'चउहुद्दिमित्यादि, चतुर्मि:प्रकारेश्चतुर्दा मवति, किं तदित्याह-उद्दिष्टं वक्ष्यमाणलक्षणं, तथा कृतं च वक्ष्यमाणलक्षणं. चः शब्दश्चतुत्यस्यानुकर्षणार्थः, तथा कर्म च वक्ष्यमाणस्वरूपं, चः प्राग्वत् । केन प्रकारेणेत्याह-'उद्देसे'त्यादि, उद्देशं च | वक्ष्यमाणलक्षण, एवं समुद्देशं चादेशं च समादेशं च उद्देशसमुद्देशादेशसमादेशानि, एतल्लक्षणो यो भेद प्रकारस्तेन । अयमर्थःबेमामोद्देशिकमुद्दिष्ट-कृत-कमेलक्षणमूलमेदात्रिविध, तदपि प्रत्येक उद्देश-समुद्देशा-देश-समादेशलक्षणोचरभेदाच्चतुर्विघमित्ये वमिदं द्वादशविध भवतीति गाथार्थः ।। २९ ॥ साम्प्रतं प्रागुद्दिष्टोद्देशादिभेदचतुष्टयं न्याचिख्यासुराह:. दी०-द्वादशविघं तद्विमागे विचार्यमाणे, कथं ? इत्याद-चतुर्दा' उद्दिष्टं १ कृतं २ कर्म३ चेति त्रिभेदमपि चतुप्रकार, कैः १ उदेश-समद्देश-आदेश-समादेशमेदैदिशविधमिति गाथार्थः ॥ २९ ॥ उद्देशारदीनां व्याख्यानमाx शादीनाइ" म. * " व्याख्यामाह"क. प. ।
14