SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ T पिण्ड XARRIO पेतम् ब्याख्या-इहौदेशिकं द्विविधं भवति, तद्यथा-ओषौदेशिक विभागौदेशिकं चेति, एतदेवाऽऽह-'औदेशिक पूर्वोक्त औद्देशिक विदिशब्दार्थ, ओघ इति विभक्तिलोपा दोषत' ओघमाश्रित्य, उद्देशादिवक्ष्यमाणभेदाविवक्षणासामान्यत इत्यर्थः । तथा 'विमा- द्वैविध्य गती' विभागमाश्रित्य, उद्देशादिवक्ष्यमाणविशेषविवक्षणाद्विशेषत इत्यर्थः । चः समुचये । स्यादिति शेषः । तत्राद्यमेद माद्यस्य च विवृण्वन्नाह-'ओहे'त्यादि । 'ओघे ओघविषयं औदेशिकं तत्स्यात् , यत्किमित्याह- यह 'स्व स्वकीये-स्वार्थप्रव- तस्वरूपम् । तित इत्यर्थः। यदित्यस्य योगो दर्शित एव । कस्मिनित्याह-'आरम्भे अग्रिवालनस्थाल्यादि आ] रोपणादिके पाकादिव्यापारे, किमित्याह-भिक्षामक्तादिविभागान् +त्यपि' कियतीरपि द्विवादिकान, न पुनः समग्राहारमपीत्यपिशब्दार्थः, 'कल्पते विवक्षयति, काचिदात्रीति गम्यते । किमर्थमित्याह-यः कश्चिदनिर्धारितस्वरूपः पाण्डिकादिरेष्यति-आममिप्यति, तस्य पापण्डिकादे'दर्दानार्थ बितरणानिमित्तं । इदमुक्तं भवति-यत्काचिदमारिणी क्वचिदुर्भिक्षादावनुभृतबुभुक्षादिदुःखा समासादितसुभिक्षभोजनमात्रधना "नादत्तं भुज्यते न चाकृतं फलती"ति भावितमतिः स्वार्थनिष्पाद्यमानाहारमध्याद्यः कश्चिदेष्यति तस्य दानार्थ कतिचिद्भिक्षाः सङ्कल्पयति तदोघौद्देशिकं, एतच्च पिण्डेपणोपयुक्तेन साधुना "दिनाओ ताओ पंच-वि+रेहाओ करेह देह व गणंती | देह इओ माय !इओ, अवणेह य एत्तिया भिक्खा ॥१॥" इत्यादिहातचेष्टाभिरवगम्य निस्सन्देहेऽनापृच्छय सन्देहे स्वापृच्छय परिहर्तव्यं । विवक्षितमिक्षासु ४च दत्तासु अदत्तासु च अन्योबतास चा शेष शुद्धत्वाद् गृहीतव्यमिति गाथार्थः ।। २८ ॥ उक्तमोघौदेशिक, साम्प्रतं विभागौदेशिक व्याधिख्यासुराह ल्या कपा +कियत्यपि प.क.हा+पंच ति ह.1 'नादत्तासु दत्तासुप अन्यत्रो अः, प दत्तासु अन्यत्रो फ.काह। CHES
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy