________________
किं करोतीत्याह-'बर्द्धयति वृद्धिं नयति । कमित्याइ-'प्रसङ्ग पुनःपुनराधाकर्मकरणप्रसक्ति, कस्येत्याह-'सेति तस्य दावगृहिणः, अपरं च तद्हणे साधुरपि यत्करोति तदाह-'निबंधसों निःशूको-निर्दय इत्यर्थः । च शब्दो दोषान्तर समुच्चयार्थः । तथा 'लुब्धो' गृद्धः किं करोतीत्याह-'न' नैव 'मुश्चति' परित्यजति, किं तदित्याह-सजियं पिति सजीवमपि-अप्रासुकमपि, न केवलं निर्जीवमित्यपि शब्दार्थः । 'सो'शुद्धाहारबाही साधुः 'पश्चात् सकृदपि ग्रहणानन्तरं, अयमत्राभिप्राय:-अकुशलान्यासतो निर्द्धन्धसत्वसद्भावात्तत्रैव सदा रतिमान् भवति । यदाह-"करोत्यादौ तावत्सघृणहृदयः किश्चिदशुभ, द्वितीय सापेक्षो विमृशति च कार्य च कुरुते। तृतीयं निःशङ्को विगतवृणमन्यत्प्रकुरुते, तता पापाभ्यासात्सततमशुभेषु परमते ॥१॥” इति गाथार्थः ।। २७ ॥
व्याख्यातं शुद्धिरिति नरमद्वारं, तयाख्यानाच व्याख्याता "तं पुण जं जस्से"त्यादिद्वारगाथा, तब्याख्यानाच व्याख्यात आधाकारूयः प्रथमपिण्डोद्गमदोषः। अथ मूलद्वारमाथाऽभिहितं द्वितीयदोषमौदेशिकाभिधानं व्याख्यातुमाह----
दी०-सत्यमिदं, तथाप्येवं सति 'मुणंतो जानन् मुनिस्तथा गृहन् कार्मिकं बर्द्धयति 'प्रसङ्ग नित्यमाघाकर्मकरणप्रसक्ति 'से' तस्य गृहिणः, स्वयं कथं ! इत्याह-निदधसोय' निश्शूकश्च 'गृद्धो लुब्धः सन मुश्चति 'सजीवमपि अप्रासुकमपि साधुः पश्चात् तद्हणानन्तरमिति गाथार्थः ।। २७ ।।
उक्तो नवभिरिराधाकर्माख्या प्रथम उद्गमदोषा, अथ द्वितीयमौदेशिकाख्यमाहउद्देसियमोहविभा-गओय ओहे सए जमारंभे। भिक्खाउ कइवि कप्पड़, जो एही तस्स दाणट्ठा ॥२८॥
147