SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ पिण्डविशुद्धि टीकाद्वयो ********* लघुपत्तावाद्यदोषाटमद्वारे प. रिणामशुद्धमहत्त्वम् । पेतम् ॥३०॥ नणु मुणिणा जं न कयं, न कारियं नाणुमोइयं तं से। गिहिणा कडमाइयओ, तिगरणसुद्धस्स को दोसो ? ॥ २६ ॥ व्याख्या-नन्विति प्रश्ने, 'मुनिना' साधुना यदशनादिक 'न' व 'कृतं स्वयं निष्पादितं तथा 'न''नव 'कारितं अन्येन निर्वसितं तथा 'न' नैवा'नुमोदित' परेण क्रियमाणं कृतं वा श्लावितं तदशनादिकं 'सेति तस्य मुनेगृहिणा-अगारिणा 'कृतं' निष्पादितं सत् 'आइयओ'त्ति आददानस्य-गृङ्गतः, किंविशिष्टस्य मुनेरित्याह-'त्रिकरणशुद्धस्य मनोवाकायनिदोपस्य सतः 'को दोषः' किं दूषणं ?, न कोऽपीत्यर्थः । अयमत्र प्रेरकाभिप्राय:-इह किल तावजीवस्य मनोवाकायैः सावधयोगकरणादिरूपतया व्यापृतैरेव दोषो जायते, न चैतेषां मध्यादेकमपि साधुमत्कं गृहिणा साध्वर्थ पिण्डे क्रियमाणे च्याप्रियते, अतः कथं तहणे तस्य दोषसम्भवः । इति माथार्थः ॥ २६ ॥ अत्रोत्तरमा-- दी-नन्विति पूर्वपक्षे, मुनिना यन्न कृतं न कारितं नानुमोदितं, तदाधाकर्म 'से तस्य गृहिणा कृतमा ददानस्य | गृण्डतः त्रिकरणशुद्धस्य को दोषः । इति गाथार्थः ।। २६ ।। अत्रोसरमाह-- सञ्चं तहवि मुणतो, गिण्हतो वद्धए पसंग से। निद्धंधसोय गिद्धो, न मुयइ सजियंपि सो पच्छा॥२७॥ व्याख्या-'सत्यं' अदितथमेतदनन्तरोक्तमिति गम्यते । तथापि' एवमपि सतीत्यर्थः। 'मुणन् ' साध्वर्थमिदं | विहितमित्यवगच्छन् , साधुरिति गम्यते, किं कुर्वाण ! इत्याह-'गृहन् ' स्वीकुर्वन् गृहिणा दीयमान, पिण्डमिति गम्यते । SALORESAXE **** *** ॥३०॥ * 146 - - -
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy