________________
५%
दी०-आधाकर्मपरिणतोऽशुद्धपिण्डार्थी 'वख्यते' तजन्यकर्मणा लिप्यते शुद्धमोज्यपि, आस्तामितरः। कब | इत्याह-लिङ्गीय वेषधारकसाधुवन् , तत्कयेयं-कश्चित्साघुरेकस्मिन्नगरे कस्यापि श्रावकस्य गृहे सङ्घमोज्यं श्रुत्वा तीरग्रामाद्रसलोलतया तत्राजगाम, तद्विक्षार्थ श्रावकरिता पत्नी 'सर्वमग्रे दत्त'मित्युवाच, ततो 'मम मक्तादपि देहीपुस्वा दापितं सम्पूर्णमिष्टावं, सङ्घभक्तधिया विहत्य बुमुजे, स चैवमशुद्धपरिणामादशुद्धकर्मणा बद्धः। किमशुद्धमोज्यपि शुक्ष्यति ? इत्याह-शुद्धं गवेषयन् 'शुद्ध्यति' कर्ममलक्षयान्निमली भवति 'कर्मण्यपि आघाकर्मभोगेऽपि 'क्षपक इव' उत्कृष्ट
कसाघुवत् । तत्कथेयं-यथा करिमश्विद् गच्छे साधुरेको निरीहस्तपस्वी मासक्षपणान्ते पारणार्थमनेषणीयभयाद् अामान्तरं+ यातस्तत्रैका श्राविका विज्ञाततत्पारणा दानश्रद्धया झटिति कृतपरमाना प्रगुणितधृतगुडा आधाकर्माच्छादनाय बहिः क्षिप्तपायसोपलिसपत्रादिषटका 'नित्यं न रोचत इदमिति शिक्षितचीराबमोबिवालका तं रूपकं गृहमायान्तं वीक्ष्य धीरामपूर्णमाननं सतगुडमुत्पाब बालपरिवेशनच्छचनाऽम्युत्थिता तेषां शिक्षाक्शादगृहां आपको जल्पितो-'यदि दव | रोचते तदा गृहायेत्युक्ते शुद्धधिया बिहत्य तदशुद्धमप्यमञ्छितो सञ्जानो विशुद्धाध्यवसायवनाचदन्ते केवलज्ञानमाप, | एवमसाक्दमोन्यपि शुद्धान्वेषणाच्छुद इति गाथार्थः ॥ २५ ॥ • अथ त्रिकरणधुदस्य साधोराधाकर्मणा को दोषः । इति पूर्वपश्चपाह__ + अन्तरं ययौ, तौका "काम:- . -.
५७