________________
पिण्ड विशुद्धि ० टीकाइयो
पेतम्
॥ २९ ॥
पडहमदापुरस्सरं नियपुरिसेहिं नयरे घोसावियं, जहा भो भो ! सुणंतु वणककुदाराइयो पुरिसा ! बन्ना समाइ- अहं भाए अंतरपरिगओ सरोदये उज्जाणे गमिस्सामि, तं तुब्मेहिं चंद्रोदये चैव गंतवं ति । तओ राया पच्चूसे सूरोदये गमणागम• सुसंमुही सूरो त्ति कलिऊण चंद्रोदयं गओ । तं च घासणं सोउं जं तत्थ दुरप्पाणो सिडिंगप्पा यपुरिसा, ते ' अम्हे दुल्लमदंसणाओ नरिंदमहिलाओ पासिस्सामो' त्ति चिंतिऊण यूरोदयं गया । तत्थ य पत्तलदुमसालासु लिक्कि ठिया । ते च उजाणा| रक्खियपुरिसेहिं रायाणाभंगकारिणो त्ति महेऊणं पहया बद्धा य । जे पुण तणहारगाइणो घोसणं सोऊणं चंदोदयं गया, तेहिं सहसापविडाओ दिट्ठाओ वस्वसणभूसणधराओ पणिदुमुहीओ वियसियरकमलदी हरलोयणाओ निबंगणाओ, तओ तेवि हेच बद्धा, नयराभिमुई चलियरस य अवरण्हे राहूणो दंसिया दोवि वग्गा उआणपालहिं । तओ राइमा पुच्छिऊण तत्रयरं रोदयगामिणो अदिशेवरोहा विं ममाणाभंगकारिणो ति वद्दाविया, इयरे आणाकारिणो त्ति दिडोवरोहा वि विसजियति । एवमित्य व तिथयराणाभंगकारिणो अकयाहाकम्ममोगा वि जम्मजरामरणवेयणा निबंधणदारुणकम्मबंधाइयं महाणत्थं पार्विति, इयरे कर्हिचितम्भोगकारिणो वि ताओ मुश्चंति सकलपसाहगा य भवति । भणियं च " सयलसुरासुरपणमियजिणगणहर भणिय समयपरतंता । आराहिऊण सम्मत्त-नाणचरणाई परमाई || १ | सत्तट्टभवग्गहणतरकालंमि केवलं नाणं । उप्पाडिकण जंति य, विहुयमला सासयं मोक्खं ॥ २ ॥ तत्थ य जरजम्मणमरण-रोगतहाहाभयविमुक्का । साइअपज्जव साणं, कालमणतं लहंति सुहं ॥ ३ ॥” इति गाथार्थः || २५ || एवं चाज्ञामङ्गाद्यनेकदोषनिबन्धने आधाकर्म्मग्रहणे प्रतिपादिते सत्याह कविद
144
लघुवृचावाद्यदोषा
टमद्वारे परिणामशुद्धेमहत्वम् ।
।। २९ ।।