________________
a य समालोइयपाडता
में अणुगाई करिता
नमोकार विहीए
मवियच्चयावसेण पढमं तीसे चेव घरमागओ,सा य भत्तिमरपूरियनिरंतरहियथावि संवरियागारा अकयसंभमा मोणेणं चेव ठिया। ताणि य माइट्ठाणपनचियाणि डिभरूवाणि तहेव काउमारद्वाणि । तओ तीए ताणि तहेव निभच्छिऊण एयाणि ताव मनिल्लयाणि न गिण्हंति, जह तुज्झ रोयह तो तुम गिण्ड इमं पायसं ति भणमाणीए तस्स जावणा निमित्तं घयगुलसंजुत्तस्स पायसस्स भायणं भरेऊण आणियं, साहुणा य एसणोवउत्तेणं सुद्धं ति कलिऊण गहिय, तओ पजतं ति काउं नियचो गोयराओ, आगओ य किंचि वि रहपएसं । तत्थ य समालोहयपडिकतो कयतकालोचियसज्झायजोगो चिंति पय(तो)हो, जहा-जइ एत्थावसरे केह अद्धाणाइपडिक्नगा साहणो एंति, परमन्नगहणेगा य मे अणुमाई करिति, तो तारिओ होमि भवनवाओ ति, हच्चाइसुद्धऽज्झवसाणपरो तमि य विसिद्धाहारे मासक्खवणपारणगपत्ते वि अमन्छिओ कट्टिऊण पंचनमोकार विहीए भुंजिउं पयत्तो । तओ सुहज्झवसायस्स भोयणावसाणे निरावरणं पडिपुन केवलबरनाणदंसणं समुप्पनं सिद्धो थ कालेणं भयवं खवगकेवलिचि ॥
इह च परिणामशुद्धिरेव तत्वतः कर्मक्षयकारणमित्युक्तं, तत्र परिणामशुद्धिरपि सर्वज्ञानाराधनानुगतैव यथोक्तफलप्रसाधिका, नान्यथेति मन्तव्यं । यथोक्त-"भावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी। प्रज्ञापनाप्रियात्यन्तं, न पुनः स्वाग्रहात्मिका ॥१॥" ततश्च स्वच्छन्दभावपरिहारार्थ आज्ञाभङ्गामणकारिणो महापायस्वकार्यप्रसाधकल्वप्रतिपादकमुदाहरणमुच्यते
एगंमि नगरे एगस्स रनो पत्तपुष्फफलसमिद्धपायवगणरमणिजाणि दोनि उजाणाणि अहेसि, तं जहा: चंदोदयं च सरोदय च । तत्थ चंदोदय नगरस्स अवरदिसाए, सूरोदयं पुवदिसाए । अह वसंतसमए अंतेउरकीलाकोउगस्थिणा पस्थिवर्ण संज्झाए ।
143