SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ पेतम् । लघुवृचावायदोषस्य नवमद्वारे शुद्ध. ताया अशुद्धतायाश्च स्वरूपम् । पिण्ड- माणेण अईसाउं उक्कोसगं वत्ति मुच्छिएण य तं भुत्तं ति । एवं च सो सद्धपि भुजतो असु(ह)द्धपरिणामवसेण आहाकम्म. विशुद्धिापरिमोगदोसजणि यकम्मुणा बद्धोति । टीकाइयो- ' अनेन च शुद्धग्रहणेऽपि शुद्धिर्यथा न स्यादित्येतत्प्रतिपादितं, अथाशुद्धग्रहणऽपि शुद्धियथा स्यात्तथा दर्शयति-'शुद्ध' मित्यादि, 'शुद्ध' निर्दोष, पिण्डमिति गम्यते । 'गवेषयन् आगमनीत्या मार्गयन् , साधुरिति प्रक्रमः, किमित्याह- शुद्ध्यति-विशुद्धपरिणामस्वात्कर्ममलक्षपणतो निर्मली भवति, क इवेत्याह-'क्षपक इब' विकृष्टतपाकर्तृसाधुवत् । अनेनापि ॥२८॥ संविधानकं सूचयति । क सत्यपीत्याइ-'कर्मण्यपि आधाकर्मभोगेपीत्यर्थः । न केवलमितरभोग इत्यपि शब्दार्थः । अनेन च परिणामशुद्धिरेव तत्त्वतः कर्मक्षयकारणमित्याह । पम्यते च 'परमरहस्समिसीण'मित्यादि । क्षपकसंविधानकं चेद-- एगम्मि सुविहियसाहुगच्छे एगो साहू इहपरलोयनिरासंसो सम्मं अहिगयजिणवयणरहस्सो बोसट्टचत्तनियदेहो विगिट्ठतचोकम्मनिरओ चिट्ठह । अन्नया य सो खवगसाह मासक्खवणपारणगनिमितं मा इहनगरे तवचरणावञ्जियलोगाओ अणेसणा मविस्सइति गओ पच्चासत्रगामं । तत्थ य एगाए सावियाए उवलदखगतचोकम्मबुर्तताए मा कयाइ खवगो इह एह' चि संजायदाणसद्धाए धयगुलसंजुत्तं पायसं संसाहिय, तहा 'मा आहाकम्मर्सकाए खवगो न गिम्हहि 'ति माइट्ठाणेण पत्तपुडपमल्लगाणि पायसखरंटियाणि इओ तो पकिन्त्राणि डिंभस्वाणि य माइवाणं गाहियाणि, जहा-जया एरिसो साहू इत्थागच्छद तया तुम्भे मणेजह, जहा-अम्मोपियं पायसं अम्हाणं परिवेसिय, अहं च तुम्मे निम्मच्छिस्सामि । तओ भणिजहकिं दिणे दिणे पायसं रघिजा, न किंपि कर्ज अम्हं इमिणा, मम्गाई अम्हे इमस्स ति । इत्थंतरे सो खवगो भिक्खं हिंडतो HEREKASARI+KACICE 142.
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy