SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ विशुद्धि कायो- पेतम् ॥२७॥ वृत्ती उक्त गणान्तति सामना, माला ललनेन्यमहारं व्याख्यातुमाह--- उद्गमा दी०-देशस्य मालवाकादेरनुचितं तत्रासम्भावि 'बहुद्रव्य शाल्योदनादि अल्पकुलं 'स्तोकमानुपादिगृहं 'आदरश्च' दोषे दी दातुर्भक्तिसम्भ्रमो यदि स्यादत्ततस्तदा वा पृच्छत्-कस्य कृते इदं ? केन हेतुना पुंसा वा कृतं ? भक्तादीति पृष्टे पदि सत्यं 8 कार्या या नाचष्टे तथापि लक्ष्यते पाह्यलिङ्ग-विविधशरीरादिचिह्नरिति गाथार्थः ।। २३ ।। उक्तं यथापृच्छाद्वारे, अंथ छलनेत्यष्टममाह- पृच्छति थोवंतिन पुढे न क-हियं च गूढेहिं नायरोककओ।इय छलिओविन लग्गइ,सुओवउत्तो असढभावोसप्तमं ल व्याख्या-स्तो ' स्वल्पं, द्रव्यमिति गम्यते, इति हेतोरुपलक्षणस्वादहपि देशोचितमिति कारणाद्वान' व 'पृष्टं' 131 पूर्वोक्तप्रकारेण प्रनितं, साधुनेति गम्यते, तथा 'न' नैव कथितं-मायाविवाहिभिः साधुना पृष्टमपि न निवेदितं, यथा | छलने भवदर्थ कृतमेदिति । 'वा' विकल्पे। तथा 'रलक्ष्यस्वभावः, गृहिभिरिति गम्यते । 'न' चादरो-भक्तिविशेषः ष्टमं द्वार कृतोऽम्युत्थानवन्दनप्रसभवदनत्वादिसम्भ्रमो 'वा' विकल्पे 'कृतो चिहितः । इत्येवमनेन प्रकारेण 'छलितोऽपि' अशुदाहारग्रहणतो गृहिभिर्यसितोऽपि, साधुरिति प्रक्रमः, किमित्याह-'न' व 'लगति' अशुद्धाहारग्रहणादिजनितकर्मणा सह श्लिष्यति । किविशिष्टः सन्निस्याह-'श्रुते 'पिण्डैषणाभ्ययनादौ 'उपयुक्तो 'दत्तावधान:-श्रुतोपयुक्ता, सिद्धान्तोक्तपिण्डदोषपरिज्ञानोपायावहितचित्त इत्यर्थः । पुनरपि झिविशिष्ट इत्याह ' अशठमावो' निर्मायचित्तपरिणतिरनेन चैतदाचष्टे-यः ! |-पिण्डैषणानमिझोऽभिज्ञोऽपि वा प्रमादितयाऽनुपयोगवान् व्यंस्यते, स कर्मणा बध्यत एव, भगवदाचाचिरापकत्वात् हिष्टपरिणामस्वाति गाथार्थः ।। २४ ॥ 440
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy