SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ स्वहेतोः सामर्थ्यात् पापापेक्षया बहुसरा निर्जरा, निर्जरापेक्षया चाल्पतरं पापं भवति । इह च विवेचका मन्यन्ते--असंस्तरणादिकारणत एवाप्राकादिदाने बहुतरा निर्जरा भवति, नाकारणे, यदुक्तं- 'संघरणंमि असुद्ध मित्यादि, तथा-" नागागाणं कम्पणखाणं, अन्नपाणाईणं दव्वाणं देसकालसद्धा सकारसंजुत्तं पराए भत्तीए आषाणुग्गहबुद्वीप संजया दाण "मित्यादि, अन्येत्वाहरकारपणेऽपि गुणवत्याश्रायात्रासुकादिदाने परिणामवाद बहुत निर्जरा मवत्यल्पतरं च पापं कर्मेति, निर्विशेषणत्वात्सूत्रस्य परिणामस्य च प्रमाणत्वात् । आइ च- " परमरहस्स मिसीगं, +समत्तगणिपिड - भरियसाराणं । परिणामियं पमाणं, निच्छयमवलंबमाणानं ॥ १ ॥ "ति । नन्वेवं धर्मार्थमप्रासुका दिदानं कर्तव्यमापनमित्यत्रोच्यते - आपद्यतां नाम, भूमिकापेक्षया को दोषः, यतो पतिधर्म्माशिक्तस्य गृहथस्य द्रव्यस्तवे प्राणातिपातादिकतमेव प्रवचने, यचोच्यते- 'संधरणंमि असुद्ध 'मित्यादिना अशुद्धं द्वयोरपि दातृगृहीत्रोरहितायेति, तदूग्राहकस्य व्यव stra: संयमfarstra arयकस्य च कष्टान्तभावितत्वेनाप्युत्पत्वेन वा ददतः शुमारपाशुष्कता निमित्तत्वात् । * “यत सक्तं," अ.य. । × गाथेयं सम्पूर्णाऽस्यैव प्रम्भस्यैकविंशतितमा + पठितसम सगणिपिटक साराणां - अधीत द्वादशांगभारीणां । १ यात्रापेक्षया । २ पासस्थाई हि भाविया से लुब्धकदृष्टान्तभाविया, कई १, ते पसत्या एवं कलि-जहा लुगो हरिणम्स पिटुओ घाव, हरिणस्स पलायमाणस्स सयं बुद्धगस्स वि जेण तेपप्पगारेण हरिण अबे (?) वा भायंतस्स सेयं, एवं जहा हरिणो तहा साहू, जहा लुगा तहा साबना साहू य, अकप्यकाण्डमहाराजे पकायन्ति । पासस्था सढे भणति-ज्रेण सेणचारेण सचाई अलीयाई भासण सुम्भेहिं कपियं अकपियं वा स [मपिभवं ] इति पर्यायाः अ. " 137
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy