SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ एल लघुपचाबुद्गमाबदोषे पात्रदानयोश्चतुर्मङ्गी। तिम् पेण्ड-है| लक्षणौ तृतीयचतुर्थभङ्ग कावनिष्टफलावेव-*एकान्तेन पापकर्मबन्धहेतुत्वादनीप्सितकार्यप्रसाधको, इति शब्दाच्याहारादित्ये- तहणितं । तथा च प्रज्ञायष्टमशनषष्ठोद्देशकसूत्रम्करद्वयो| "समणोधासगरसण मते ! नहारूवं समणं वा माहणं वा एसणिज्जेणं फासुएणं असण-पाण- खाइम साइमेर्ण पडिलामेमाणस्स किं कजहर, गोयमा! एगंतसो से निजरा कज्जई, नस्थि य से पावे कम्मे कन्जह "ति अस्यार्थ:-' श्रमणोपासकस्य ' श्रावकस्य 'ण'मिति वाक्यालंकारे · भदंत !' सकलकल्याणनिलय ! २५ ॥ तथारूपं श्रमणं वा 'माइन वा 'ब्राह्मणं वा प्रामुकैपणीयेनाशनादिना'प्रतिलाभयतो' लाभवन्तं कुर्वतः । 'किंकजह 'त्ति किं फलं भवतीत्यर्थः १, गौतम !'एगंतसो 'त्ति एकान्तेन निर्जरा क्रियते, 'सेति तस्य श्रमणोपासकस्य 'नत्थि य से सि नास्ति चैतद्यत् से' तस्य पापं कर्म · क्रियते' भवति, अप्रासुकदान इवेति प्रथमभनार्थप्रतिपादकसूत्रार्थः। द्वितीयभङ्गसूत्रं पुनरिद-" समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं चा अफासुएणं अणेसणिजेणं असण-पाण-वाइम-साइमेणं पडिलामेमाणस्स किं कजह!, गोयमा! बहुतरिया निजरा कज्जइ अप्पतराए से पावे कम्मे कबइ "ति अस्यार्थः प्राग्वनवर-' बहुतरिय 'ति बहुतरा पापकर्मापेक्षया । 'अप्पत. राए 'त्ति अस्पतरं निर्जरापेक्षया । अयमर्थ:-गुणवते पात्रायाप्रासुकादिद्रव्यदाने चारित्रसाधनकायोपष्टम्भो १, जीवघातो २, व्यवहारतस्तच्चारित्रवाघा च ३ भवति । ततश्च चारित्रसाधककायोपष्टम्भानिर्जरा जीवघातादेव पापं कर्म स्यात् । तत्र च * ॥ फलावेकान्तेन " इ.क. + " गोयमा !" अ.इ.क. य. । 136 ॥२५॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy