SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ %** ** Re उचाओx, मग्गन्नू किन गच्छइ ? कमेण । किं वा मउई किरिया, न कीरए ? असहओ तिकच ।। ६॥" इत्याचागमाभित्रैर्यथावसरं बहुतरगुणलाभाकासया गृह्यमाणं दीयमानं च न दोषायेति गाथार्थः ॥ २१ ॥ अथ यदुक्तं-'पत्तविसेसे व होज 'चि तयाख्यानयबाह दी०- संस्तरणे' शुद्धानादिलाभानिर्वाहे सति अशुद्धं गृण्हतो द्वयोरपि गृहीतदात्रो-यतिगृहस्थयोरहित-अनर्थहेतुत्वादपथ्यं, 'आतुरदृष्टान्तेन' रोगिणो बातेन+, तस्य हि अवस्थाविशेषादनमेवापध्य पथ्यं च स्यात् , तथा तदेव तयोहितगुणहेतुत्वात्पथ्यं, क?' असंस्तरणे' दुर्भिक्षग्लानाद्यवस्थास्विति गाथार्थः ॥ २१ ॥ अत्र पात्रविशेपे वेति यदुक्तं तदाह-- भणियं च पंचमंगे, सुपत्तसुद्धऽन्नदाणचउभंगे। पढमो सुद्धो बीए, भयणा सेसा अणिटुफला ॥२२॥ व्याख्या-'भणितं च' प्रतिपादितं च, त्याह-पञ्चमाने प्रज्ञयमिधाने, व स्थाने ? इत्याह-सुपत्तसुद्धऽन्नदाणचउभंगे 'ति, शोभन 'पात्रं' दानस्थान सुपात्रं, तत्र तस्मै वा शुद्धामदान-एषणीयाहारवितरणं सुपात्रशुद्धानदान, तद्विपय'तुमको विकल्पचतुष्टयं, स तथा, तस्मिन , किं भणितमित्याह-'पढमो'इत्यादि, प्रथमः-सुपात्रे शुद्धान्नदानमित्येवं. लक्षण आधभङ्गा, शुद्ध-एकान्तेन निर्जराहेतुत्वानिर्दोषः। द्वितीये-सुपात्रे अशुद्धानदानमित्येवस्वरूपे द्विसह्यभङ्गके • भंजना' बहुत्तरनिर्जराऽल्पतरपापकर्मबन्धसम्मवाच्छुद्धेर्विकल्पना । शेषौ-कुपाचे शुद्धामदानं कुपात्रेऽशुद्धानदानमित्येवंx“मान्तोऽपि गच्छन्" इति पर्यायः अ. " सखाओ" इ. क.। + " न्यायेन "अ.म.। 135 *634
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy