SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ पिण्ट विशुद्धि० टीकाइयों पेतम्: ॥ २४ ॥ व्याख्या--' संस्तरणे' प्रासुकैषणीयाहारादिप्राप्यैव साधूनां निर्वाहे सति अशुद्धमनेषणीयं गृझमाणं दीयमानं, चेति गम्यते । द्वयोरपि, नैकस्य कस्यापीत्यपि शब्दार्थः, गृहीतृदात्रोः - साधु श्रावकयोरित्यर्थः । किमित्याह-' अहितं' अनर्थहेतुत्वादपथ्यं स्यादिति शेषः । उत्सर्गतस्तावदे, अपवादस्तु आउरे 'त्यादि, आतुरो ' रोगी, तस्य ' दृष्टान्त' उदाहरणं न्याय इति यावदातुरान्तस्तेन, यथा हि रोगिणः कामप्यवस्थामाश्रित्य पथ्यमप्यपथ्यं स्यात्काञ्चित् पुनः समाश्रित्यापथ्यमपि पध्यं, तथा च भिषक्शास्त्रम् - " उत्पद्यते हि सावस्था, देशकालामयान् प्रति । यस्यां कार्यमकार्य स्यात् कर्मकार्यन् वर्जयेत् ॥ १ ॥ " कार्य-विधेयं, तदप्यकार्य न कर्त्तव्यं स्यात् । कर्मकार्य कर्त्तष्यक्रियामित्यर्थः । एवमेव 'तं 'ति तदेवाशुद्धमपि दीयमानं गृह्यमाणं च दातृगृहीत्रोतिमवस्थोचितत्वात्पथ्यं स्यात् । कवेत्याह- ' असंस्तरणे ' अनिदुर्भिक्षग्लानाद्यवस्थायामित्यर्थः । अयमभिप्रायो- यद्यपि इदमाघाकर्माज्ञाभङ्गाद्यनेकदोषकारणं वर्णितं, तथापि - " सवस्थ संजमं सं-जमाल अप्पाणमेव रक्खेज्जा । मुम्बइ अहवायाओ, पुणो विसोही तथा बिरई ॥ १ ॥ काह अछति अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्तं । गणं च नीई व सारविस्सं, सालंबसेबी समुबेह सुक्खं ॥ २ ॥ साबणो पडतो, अप्पाणं दुग्गमे त्रि धारेई । इय सालंबणसेबी, घारे जई असदभाव ॥ ३ ॥ अप्पेण बहुमिच्छेजा, एयं पंडियलक्खणं । सव्वासु पडिसेवासु, एवं अट्ठपयं विऊ ॥ ४ ॥ न वि fife अणुन्नार्य, पडिसिद्धं बाचि जिणवरिंदेहिं । एसा तेर्सि आणा, कज्जे सचेण होयव्वं ॥ ५ ॥ धावतो १. नीई व व सार०" य. के. इ. । "नीईए सार" प. । 134 कारण विश पतों दातव्यादातव्य आतुर दृष्टान्तः । ॥ २४ ॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy