________________
मेम्ड
माइयो
मतम्
२२॥
साम्प्रतं. तद्भोजनदोषाधिकार एव यः कथञ्चिदेतद्भक्त्वा सम्यगगुरुभ्योपुनःकारेणालोच्य प्रायश्चित्तं न प्रतिपद्यते स अतिक्रमाविराधक एव भवतीत्यावेदयबाह
देरेव स्व' दी०-'आधा मन्त्रणं' तद्दायकापर्थन 'प्रतिपति अनियेति विशाधोरतिक्रमो-मनाक चारित्रोल्लसनं
रूपं दीपिभवति, 'पदभेदादौ तहणार्थ चलनादौ व्यतिक्रमः पूर्वस्मादधिकः, 'गृहीते' स्वीकृते तस्मिंस्तृतीयोऽतीचाराख्यो
| कायाम् । द्वितीयादधिकः, इतरश्चतुर्थोऽनाचाराख्यस्तृतीयादधिको 'गिलिते' तस्मिन् भक्षिते स्यात् । अत्र विभक्तिलोपादिकं प्राकृत
त्वादिति गाथार्थ ॥१८॥ अथ कथञ्चिदेतदुक्त्वा यो नालोचयति स किमित्याह| भुंजइ आहाकम्म, सम्मन य जो पडिक्कमति लुद्धो। सबजिणाणाविमुह-स्स तस्स आराहणा नस्थि॥
- व्याख्या-यः साधु' ' अभ्यवहरति, किं तदित्याह-'आधाकर्म ' पूर्वोक्तस्वरूपं, सम्यम्भावशुद्ध्या ' न च ' नैव | 'य' इति योजितमेव, 'प्रतिक्रामति' प्रायश्चित्तप्रतिपच्या तद्भोजनात प्रतिनिवर्तते । किं विशिष्टः सन्नित्याह-'लुब्धों' गृद्धा, अनेन च यः कथनिमुक्त्वाऽपि सम्यकप्रतिक्रामति यवालुब्धो ग्लानादिकारणे मुझे तस्य च्युदासः कृतो वेदितव्य इति । 'सर्वजिनाज्ञाविमुखस्य' समस्ततीर्थकरोपदेशपराङ्मुखस्य तस्य-द्रव्ययतेः, किमित्याह-'आराधना' सुगतिनिवन्धनसदनुष्ठाननिष्पादना 'नास्ति' न विद्यत एवेति गाथार्थः ॥ १९ ॥
उक्तमशने तस्य ये दोषा इति पश्चमद्वार, साम्प्रतं 'दाने च तस्य ये दोषा' इति षष्ठद्वारं व्याचिख्यासुराह..दी-मुझे आधाकर्म यः साधुः, सम्यग्भावाच न प्रतिक्रामेत्-प्रायश्चित्तप्रतिपच्या गुरोर्नालोचयेत् 'लुब्धो' गृद्ध- 12॥२२॥
130