________________
CHECARECHECRER
"शवलयति *विचारणायां मूलगुणेसु आइमेसुतिसुभंगेसु सबलो भवइ । चउत्थभंगे सब्वभंगो, तत्थ अचरित्ती घेव भवइ । उत्तरगुणेसु चउसु वि ठाणेसु सयलो"त्ति। अत्र भङ्गकास्तत्रत्यप्रक्रमवशादतिक्रमादय एवावसे याः। यद्येवं 'पिंडं असोहयतो' इत्यादिग्रन्थः कथं नीयते ?, उच्यते-निश्चयनयाभिप्रायतया उत्सर्गदेशनाविषयतया अभीक्ष्णसेवागोचरतया वा नेतन्योऽयमिति । अपरस्त्वाह-ननु मनसा चरणविषयप्रतिषेत्रायां गच्छचासिनां प्रायश्चित्तं नोक्तमागमे ।। यदाइ-" जीवो पमायबहुलो, पडिवक्खे दुक्करं ठवेडं मे वित्तियारतं करिशी, जिला दुग्गयरिणी वा ॥१॥" अस्या भावार्थ:-मनसा सेविते नास्ति प्रायश्चित्रं, यतोऽयं जीवः प्रमादबहुला, सदा तस्याऽभ्यस्तत्वादतः प्रतिपक्षेऽप्रमादलक्षणे दुकरं "ति दुष्करं स्थापयितुं 'जे' इति पादपूरणे, किश्च-कियन्मात्रमयं जीवोऽतिचपलचित्तजनितापराघसम्भवं प्रायश्चिसं वक्ष्यति ? दरिद्राधमर्ण इवेति । न च प्रायश्चित्तामणनेऽप्यतिचारसद्भावस्तत्सम्मवे तदभणनस्यानुपपनत्वात् । तस्किमिहोच्यते ? गृहस्थेनाधाकर्मनिमन्त्रणे तदपरिजिहासोमौनावलम्बिनोऽपि साधोरविक्रमलक्षणश्चरणापराधः । अत्रोचरं-मनसा सेविते प्रायश्चित्रं नास्तीति यदुच्यते तत्र तपःप्रभृतिक प्रायश्चित्तं नास्तीत्यवगन्तव्यं । प्रतिक्रमणादिकन्तु तत्राप्यस्त्येव, मनोदुष्प्रणिधानादौ प्रतिक्रमणादिप्रायश्चित्तस्य सुप्रसिद्धत्वात् । एवं च सति मनोविराधनायां कथं न प्रायश्चित् । कथं च नापराध ? इत्यलं प्रसङ्गेनेति गाथार्थः ॥ १८॥
*अन्न "शबल इति" एवं भवितुमईतीति मम मतिः। १ मूलगुणेषु प्राणातिपातादिषु यथाक्रम अतिक्रमादयः संयोक्या इति माया)२ अतिक्रम-च्यविक्रम-अतीचार-अनाचाराः, एषु चतुर्वपीत्यर्थः"। ३ "विचार्यते" इति पर्यायाः । ४ आषाकर्मापरित्यक्तुकामस्य ।
1200