________________
२१॥
कीड-6 आहाकम्मामंतण-पडिसुणमाणे अइक्कमो होइ । पयभेयाइ वइक्कम, गहिए तइएयरो गिलिए ॥१८॥ ५ लघुला
व्याख्या-'आहाकम्मामतणचि विभक्तिलोपादाबाकर्मणा-पूर्वोक्तशब्दार्थेना मन्त्रण' मो यते ! गृहाणेदमिति #वायदोपस्व काइयो का गृहस्थाश्यर्थनं, तस्मिन् सति 'प्रतिशृण्वति' ग्रहीष्यामीति जल्पति अनिषेधधिया मौनावलम्बिनि वा सति साधौ, किमि 13ापत्रमद्वार
स्याह-'अतिक्रमो' मनाक चारित्रघोल्लवन 'मरति जायते । ततः पयभेयाति विमक्तिलोपा'पदस्य चरणम्य मेद-स्तु-ट्रानिक्रमादिद्वहकार्य गमनायोत्पाटनं पदमेदः, स आदिर्यस्य तहगमनादेस्तत्पदमेदादि, तस्मिन् विहिते सति यावत्तन गृहाति नाव- वरूपम् ।। किमित्याइ-विशेषेणातिक्रमो-व्यतिक्रमः, पूर्वसाद्गुरुश्चरणापराध इत्यर्थः। ततो 'गृहीते' पात्रकादौ स्वीकृते सति, आषाकर्म. भीति प्रक्रमः, यावन्मुखे न प्रक्षिपति तावद्मत्यागमनादावपि, किमित्याह-तृतीयो-तिचारोऽतिशयेन चारश्चारित्रलहनमतिचारो, द्वितीयापरापाद्गुरुतरचरणापराध इत्यर्थः । तत 'इतरोऽनाचारस्ता 'आचार' कल्पो मर्यादेति पावचनिषेधादनाचारः, तृतीयदोषाद्गुरुतमचारित्रदोष इत्यर्थः । स भवति, क सतीत्याह-'गिलिते' गलरन्ध्रादधः प्रवेशिते, आघाफर्मकबलादाविति प्रक्रमाद्गम्यत इति । केचित्तु ग्रहणं कवलोद्धरणमेव यावद्लिनं तु मुखे क्षेप इति ज्याख्यान्तीति । अत्राह ऋश्चित्-नन्वतिक्रमादयः प्रस्तुतदोषाः "पिंड असोहयतो, अचरित्ती इत्थ संसओ नत्थि । चारिसंमि असंते, सब्वा दिक्खा निरत्वीया ॥” इत्याचाममानुसारतः सर्वथा चरणामावरूपा एव व्याख्यातुं युज्यन्ते, न पुनर्यथा मवद्विरत्र चरणापराधरूपा व्याल्यायन्ते, नैवं, उचगुणगोचराणामतिक्रमादीनां सूत्रे सर्वथा चरमाभावसम्पादकत्वानमिधानात्, यदाह दवाचूर्णिकलसिविश्याना" इति पर्यायः छ।
128