SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ पिष्ट- शुद्धि कायो- पेतम् । २०॥ मंतो, कस्साएसा कुणइ सेसं? ॥१॥” अत्र लुब्ध इति विशेषणं योऽलुब्धो ग्लानादिकारणे यतनया तद्गृहाति न स लवृत्तातामतिकामतीति ज्ञापयति । तथा आज्ञा चातिक्रामन् कस्य शास्त्रविशेषस्यादेशात ?, न कस्यापीत्यर्थः, करोति शेष प्रत्युपेक्षणा- वाद्यदोषख शिवस्तुण्डमुण्डनावश्यकाअनुष्ठान, तद्भङ्गे तस्यव्यर्थत्वादिति भावः । तथाऽनवस्थाऽन्येषां धर्मविषयेऽनास्था तद्हणे मवेत् , पश्चमद्वारे आह च-" एकेण कयमकज्जं, करेह तप्पचया पुणो अन्नो। सायाबहुलपरंपर-वोच्छेओ सेजमतवाणं ॥१॥" &ातिकमाअस्या भावार्थ:-एकेनापि साधुना कुमाएकार्य महकमोगादिलवाललोग करोति 'तत्प्रत्ययात्तदालम्बनेन पुनर-मादीनामापरोऽपि साधुरकार्य । ततश्च 'सायाबहुल 'त्ति 'साताबहुलवाद' सुखाभिलाषित्वात् प्राणिनां, परम्पश्यैकमकार्य कुर्वन्तं नामजादीदृष्टाऽन्यः, तत् प्रत्ययादपर, एवं यावत्सर्वेषामकार्ये प्रवृत्ती व्यवच्छेदः संयमतपसोः स्यादिति २। तथा'मिथ्यात्वं' विपर्यस्ता नांच निरूध्यवसायलक्षणं तदपि तद्हणे भवेत् , यदाह-"जो जहवायं न कुणइ, मिच्छद्दिट्टी तओ हु को अन्नो? । बढ़ेइ य पणं। मिच्छत्तं, परस्स संकं जणेमाणो ।। १॥" अस्या भावार्थ:-यः कश्चित्साधुर्यथावाद' यथाप्रतिज्ञातं न करोति, साधना हि प्रवज्याग्रहणकाले 'सर्व सावध योगं प्रत्याख्यामीति वदता प्राणिवधहेतुत्वादाधाकापि प्रत्याख्यातमेव, अतस्तद्धानेन तेन यथावादो न कृतः स्यादिति मिध्यादृष्टिस्ततस्तस्मात्सकाशात, हुर्वाक्यालङ्कारे, कोऽन्यो, नान्यः कोऽपि, किन्तु स एवेत्यर्थः, स्थाव, किन-बर्द्धयति च मिथ्यात्वमात्मना+परस्य गृहस्थादेः 'शङ्का" अहो एतेऽन्यथावादिनः अन्यथाकारिण इत्यादिलक्षणामारेका जनयबिति३ तथा विराधनाऽऽत्मसंयमोमयप्रवचनविनाशस्तल्लक्षणो दोषस्ताहणे, + "मात्मनः" अ. य. x"माशो " अ.। 426
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy