SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ द्वियो बान्तोच्चारादीनामपि सारमेयादिभिर्भोजने आचरित्वात्तेषामपि मध्यत्वप्रसङ्गात् । एवं घन किञ्चिदपेयमभक्ष्यं वा स्यादितिला लघुश्चायत्किञ्चिदेतदिति । अथवा वैदिकमतापेक्षं सुराया जुगुप्सितस्वमिति । उपलक्षणमात्रं चेह वान्तादिग्रहणं, तेन गइरिकाकरमी- वाद्यदोष क्षीरल्हसुनपल[]ण्डकाकमांसादीन्यपि वेदसमयगर्हितानीह द्रष्टव्यानि, एवं चाभक्षणीयमेवेदमित्युक्तं भवति । ततोऽस्यैवा- याहशमिमोज्यत्वसमर्थनार्थ दृष्टान्त उच्यते-एगमि नगरे एगो सेवगो परिवसइ, तस्सऽनया जेडभाया पाहुणगो आगओ । तओ तेण तितुर्यनियमहिलाए मंसमाणिऊण समप्पियं, तं च तीसे घरवावारवावडाए मारेण मक्खियं । तओ तीए भयसंभंतहिययाए अज द्वारम् । मंस अलभमाणाए कप्पडियमडयमसं साणेण तक्खणगिलिङग्गिलियं दिन, तं च गहेऊण धोविय संधूविय अन्नवण्णं करिय भोयणस्थमुवटियाण ताणं परिवेसियं । तेहि य गंघेण नायं, जहा-'वंतमेयं 'ति । तओ भत्तुणा रुद्रुण सा वाडिया अन्नं च रंधाविया, तओ भत्तं ति। केई मणति-जहा केणइ मंसासिणा कप्पडिएणं अईसाररोगपीडिएणं मंसखंडाणि वोसिरियाणि, मारेण य मंसे खद्धे भत्तुणो भएण तीए ताणि घेव गिण्हिता धोवियाणि, जाव परिवेसियाणि । तओ उपलवुनतेण दारगेण चारिओ जणओ, जहा-अम्माए एयाणि एवं कयाणि, ता ताय? मा भक्खेहि ति। तओ तेण सा निम्मच्छिया अनंच रंधाविय मुत्तं ति । एवमाधाकाप्यभोज्यमित्यपनय इति गाथार्थः॥ १६ ।। MII उक्तं थारशमिति द्वारं, साम्प्रतमशने पतस्य ये दोषा इति द्वार व्याचिख्यासुराह ...दीवान्तो-चार-सुरा-गोमांसानि प्रतीतानि, तत्सममिदं आधाकर्मेति, इति यसादर्थे, यत एमिस्तुल्यं तेन काबेना... सयुक्त' आधाकर्मखरण्टितं पात्रमपि कृतम्रिकल्पं ' श्रीन्वारान् पौत, "पूर्व प्रथम ' करीबष्ट - Saneel 124 म
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy