SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ण्ड शुद्धि. काद्वयो राम् २८ ॥ मध्ये स्वयं वसेत्, नाप्यन्यं साधुं वासयेवाप्यन्यं वसन्तं मनोवाक्कायैः समनुजानीयात् । एवमनुमोदनामपि तेषां स्वयं न . कुर्यात, न कारयेनाप्यन्यं कुर्वाणं त्रिविधेन करणेनानुजानीयात् । आधाकर्मिकं च प्रतिषेधाऽनुमोदनतो विवर्जयेद्यथा- न तत्स्वयें त्रिविधेन भुञ्जीत नान्यं भोजयेनाप्यन्यं भुञ्जानं समनुजानीयात् । एवमनुमोदनेऽपि वाच्यमिति गाथार्थः ॥ १५ ॥ उक्तं यथेति द्वारं, साम्प्रतं यादृशमिति द्वारं, तत्र यानीव दृश्यते यादृशं यैर्वस्तुभिः समानमाधाकर्मिकमित्येतदभिधातुमाहदी० - 'संवासः' सहवासः कार्मिकभोजिभिः, अनोदाहरणं - एकस्यां पर्वतान्तर्वर्तियां चौराधिष्ठितायां बहवो प्रियो ( प ) वसन्ति । अन्यदा तच्चौरोपवादेकेन राज्ञा पल्लि गृहीत्वा केचिचौरा हताः केचिन्नष्टाः, 'निरपराधा वर्ग'मिति वदन्तोऽपि चोरसंवासाद्वणिजादयोऽपि निगृहीताः । अत्रोपनयः- नृपाभानि कर्माणि, पल्लितुल्या वसतिः, चोरामाः कार्मिक भोजिनः, वणिगा[द्या] भास्तद्धो जिसंवासिनः, निग्रहामा दुर्गतिरिति । अनुमोदनामाह - तेषां कार्मिकभोक्तृणां प्रशंसया 'धन्या सुन्दरभोजिनो यूय' मित्यादिकया 'तु' पुनरनुमोदनेति । अत्राख्यानकं - एको वणिकुमारः सुरूपः स्त्रीलोलो नृपान्तःपुरीभिर्दृष्टः, उभयानुरागाद्व्यवहृतिवना ताः शिषेवे, यावद्राज्ञा ज्ञातो (हतो), हत्वा च राजमार्गे क्षिप्तः, ततः स कैथि- 'द्वन्योऽसौ, योऽन्येषां दृग्भ्यामप्यदृश्यान् राजदारान् संसेव्य अवश्यम्भाविमरणमा' त्यादिवचनैः प्रशंसितः, अन्यैश्व 'पापीयानसौ, यो जनन्य इव निजखामिभार्याः सिषेवे' इत्यादिनिन्दितः । ततो नृपेण पूर्वनियुक्तचरानीतास्तत्प्रशंसका हताः निन्दकाश्च पूजिता इति । अश्रोपनयः - अन्तः पुराभमाधाकर्म, वणिक्सुताभास्तद्भोजिनः, प्रशंसका भास्तदनुमोदकाः, निन्दकामास्तद्गर्हकाः, नृपाभानि कर्माणि, मरणामः संसारः । एषु दृष्टान्तेषु एकमुख्यत्वे प्रसङ्गादन्येऽपि योज्याः । 122 दीपिकायामाद्यदोषस्य यथेति द्वारे संवासानु| मोदनयोः | स्त्ररूपम् ॥ ॥ १८ ॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy