________________
ताओ विजं माणिऊण मओ, ता एस धनो कप पुनो सुलद्धं एयस्स माणुसं जम्मं सुजीवियं च एयस्सेव'सि । अहिं मणियं-13 'पावकारी एसो, जो जणणि मारिमाणं नियमामिभजाणं चुक्को'ति । एयं च सोउं ते चारपुरिसेहिं रनो समप्पिया । राइला विजेहिं सो पसंसिओ ते वावाइया, इयरे मुक्का पूइया य नि । एवं लोगुत्तरेवि एगे साहुणो आहाकम्म मुंजंति, अवरे जंपति'धन्ना एए, सुहं जीवंति'। अने पुण मणंति-'पिरत्यु एतेसि, जे अरिहंतवुत्तसिद्धतनिसिद्धं विचुहजणगरहणिजमाहारमाहाति । एत्थोवणशो नमो-अंतेडाहाणीयं लाहाफम, परसेनगवणि यसुयसरिसा तस्सेवगमाहुणो, 'घनो एसो 'त्ति जंपमपुरिसठाणीया तस्सेवगपसंसगा, 'अन्नो एसो 'त्ति जंपगपुस्मिसरिसा तेस्सेवगनिंदगा, रायठाणीयाणि कम्माणि, मरणठाणीयो संसारोत्ति। अत्र च वणिपुत्रप्रशंसकपुरुषैराधाकर्मभोक्तृप्रशंसकसाधुभिश्च प्रकृतं, वणिपुत्रस्याधाकर्मभोक्तृसाधूनां पुनः पूर्ववत् प्रतिषेवादयश्चत्वारोऽपि मावनीया इति । उक्ताः प्रतिवादयस्तांश्च झात्वा सुसाधुना यद्विधेय तदुपदिशबाह-'तोते' इत्यादि, ततो यतः आषाकर्म-तद्भोक्तृसाध्वपरिहारिणां साधूनां उक्तलक्षणाः प्रतिषेचादयोदुर्गतिगमननिवन्धना दोषाः सम्भवन्ति तस्मात्कारणातान् निन्द्यजीधिकानिस्तान् अयथावादकारिणो निःशूकशिरोमणीन् अटितवाम्बुलपत्रकल्पानाधाकर्मभोजिसाधून तच्च संयमजीवित सद्योविनाशविषतुल्यमाधाकर्मदोषदुष्टमाहारं, चः समुच्चये, 'चए'चि बजेद-परिवर्जयेत् । कथमित्याह-'तिविहतिविहेणं 'ति त्रिविघंत्रिविधेन करणकारणानुमतिविशिष्टमनोबाकायैरित्यर्थः। तत्र दोस्तृसाधून् प्रतिश्रवणासंवासानुमोदनातो वर्जयेत् , यथा-न तेषां तद्विषयामनुज्ञादानलक्षणां | प्रतिभवां त्रिविन करणेन कर्याचाप्येवमेवान्येन कारयेत् नाप्यन्यं कुर्वन्तमेवं समनुजानीयात् । तथा न तेषु स्ववैरिषु
121
1
.