SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ * विशुद्धि पेतम् । कम्मभोईहि साहहिं सम वसंति ते तदोसाओ चेव कलुसियसुद्दपरिणामा उवचियजम्मजरामरणनिबंधणकम्ममहाभरा अब- लघुत्ता सं दुग्गईए षडति । एत्थोवणओ जहा-रायठाणीयाणि कम्माणि, पल्लिहाणीया वसही, चोरट्ठाणीया आहाकम्मभोइसाहुणो, बुद्गमावसैकाद्वयो- वणियाइठाणीया आहाकम्मभोइसहयासिमाहुणो, उवालंभमरणठाणीया दुग्गइत्ति । इह च वणिगब्राह्मणादिभिः सहवामदोष-18 दोषस्य दुष्टसाधुभिश्च प्रकृतं, चौराणामाषाकर्मभोक्तसाधनां च पूर्ववत् प्रतिषेवादयश्चवारोऽपि भावनीया इत्युक्तः संवासो, अथानु- यति द्वारे मोदनामाह-'नष्पमंसाओ अणुमोयणत्ति'ति । तेषामाधाकर्म भोक्नुसाधूनां तस्य चाधाकर्मिकभक्तस्य 'प्रशंसा' सुखपा- संवासानु॥१७॥ी रणकं भवतां? सुन्दरा यूयं? सुखदेवसिकं युष्माकं ? शोभना एते, य एवं मिष्टाहारेण जीवन्तीत्याधुक्तिस्वरूपा साचिदं कालो मोदनयोः चितमेतदित्यादिवचनसंदर्भरूपा वा श्लाघा, तुः पुनरर्थस्तदर्थश्च स्वयं भावनीयः । किमित्याह-'अनुमोदना' पूर्वोक्तशब्दार्था, स्वरूपम् ।। उच्यत इति प्रक्रमः, इति शब्दः प्रतिषेधादीनां व्याख्यानपरिसमाप्ति द्योतपति । अत्रापि प्रागभिहितो राजदुष्टस्टान्तो यथा एगो वणियकुमारो अईव इरिथलोलुओ अंतेउरसमीवेण गच्छंतो दिवो रायमहिलाहि, तेणवि ताओ सरागं पलोइयाओ जाओ य परोप्परं दहमणुराओ । तओ दिवजोएणं कहवि संपत्तीए सो ताओ पइदिणं सेविउं पयट्टो । पच्छा स्नानाओ | तओ विसिदूवत्थनेवत्थो विचित्ताभरण विभृसिओ कयकुंकुमंगरागो तंबूलरंजियाहरो रयणीए अंतेउरे पविट्ठो समाणो वहेऊण नपरमज्झे | पक्खिवाविओतत्य य अवत्तवेसधारिणो राइणा चारियपुरिसा यावारिया, मणिया य, जहा-जेएवं पसंसति निदति य ते मम समासे आयाति । पमाए यसो नागरगाइलोगेणं वेडिओ, तत्थोक्लवुनतेहि केहिंवि भणियं, जहा-'जाएण जीव लोगमि सगळेण वि नरेणावस्सं मरियवं, परं जाओ नरबइमहिलाओ अम्हारिसेहिं अकय पुनहि लोयणेहिपि दई दुखमाओ, ॥१७॥ * *प 120
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy