SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ भणति-'जह गहियं पुव्यसाहुहिं ति, तेऽन्याहु:-'इच्छं आवस्सियाए जस्स य जोगुति, अ(तस्मिन् कार्मिकाशिना साधुना क्रियमाणे गुरोर्लाभुचि भणतः प्रतिश्रवणा, केऽप्यशुद्धभक्तालोचने 'सुलढू'त्ति भणतस्तामाहुः, अत्रानुमोदनैव स्थापितेति न विरोधः । अत्रोदाहरण यथा- एको राज्ञः सुतो राज्योत्सुका स्थविरपितधोद्यतः स्वाभिप्राय रहसि भटानामाह, ततः कैश्चिदुक्तं-सहाया वयमिहार्थ, कैश्चित्कुरुष्वेति, कैश्चिन्मौनं कृतं, कैश्चिद्राज्ञो निवेदितं । अथ राज्ञा प्रथमे वयः | सकुमारा मारिताश्चतुर्थाश्च पूजिताः । अत्र योजना-कुमारामाः कार्मिकनिमन्त्रकाः, पिवधाभस्तद्भोगः, प्रथमभटत्रया| भास्तत्प्रतिश्रवणादिकारकाः, चतुर्थभटामास्तनिरोधका इति गाथार्थः ॥ १४ ॥ अथ संवासानुमोदने आइ| संवासो सहवासो, कम्मियभोइहि तप्पसंसाओ। अणुमोयणति तोते, तं च चए तिविहतिविहेणं ॥१५॥ व्याख्या--संवसनं संवासो मण्यते, का ? इत्याह-'सहवास' एकत्रावस्थानं । कैरित्याह-कार्मिकमोजिभिराधाकर्मसेविभिः, साधुभिरिति गम्यते । अत्रच पूर्व(परिचितः पल्लिदृष्टान्तो यथा-एगाए विरामगिरिसन्निविट्ठाए पल्लिए बहवे चोरा माइणवाणियादओ य परिवसंति । ते य चोरा एगस्स राहणो मंडले चोरियं काउं पल्लीए पविसंति । अन्नया अमरिसाऊरियहिययेण महासामगि काऊण तेण राइणा सा पल्ली गहिया, तीए महिन्जमाणीए केवि चोरा हया केबि. नट्ठा, बंभणयणियाइएहिं चिंतियं, जहा-'अम्हं अचोराणं राया न किंचिवि करेहि चिन ते पलाणा । तओ राहणा तेवि गिहाविया । तओ तेहिं भणियं, जहा-'देव! अम्हे बंभणवणियादओन पुण चोरा, तओ राइणा उल्लवियं-रे पाविट्ठा तुम्मे चोरेहिंतोवि अहिययरमत्रराहिणो, जेण अम्हाणं अवराहकारीणं मझे वसत्ति, एवं मर्णतेणं राइणा तेवि निग्गहियति । एवं अम्हवि जे आहा 119
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy