SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पिन्छशुद्धि बायो। पेतम् तझोजिभिश्च. सहकत्रावस्थानात्संवासस्तद्भोजिबहुमानाच्चानुमोदना तेषां, यदाह-"पडिसेवणा पडिसुणणा, संवास- दीपिकापा ऽणुमोयणा य चउरोवि । पिइमारगरायसुए, विभासियव्वा जइजणे यx॥१॥" शेषाणां तूक्तानुसारतो यथा- मद्गमा सम्भवं वाच्यमिति । तथेह दृष्टान्ते पदातिभिर्दान्तिके तु निमत्रितादिसाधुभिः प्रकृतमिति प्रतिश्रवणोक्तेति माथार्थः ॥१४॥ दोषस्य अथ संवासानुमोदने व्याख्यातुमाह है यथेति द्वारे दी-खयमानीतं अन्येन वा दत्तं 'कार्मिक आधाकार्मिकमशनादिपिण्ड यः साधुनिश्शूकः खादति, सा प्रतिसेवा । प्रतिसेवा| अत्र चौरोदाहरणं कथ्यते-केचिच्चौराः कुतोऽपि गा अपहृत्य स्त्रग्रामासनमाजग्मुः, तत्र निर्भयानां तेषां स्वयं मारितगोमा प्रतिसाशनकाले केचित्पथिका मिलितास्तद्भोक्तुं निमत्रिताच, ततः कैश्चिद्भुक्त, कैश्चिद्गोमांसशूकया नैव, परं परिवेपणादि-* श्रवणयो साहाय्यं कृतं । अत्रान्तरे वाहरिकैस्ते चौरा 'मार्गस्था वय'मिति वदन्तोऽपि पथिकाच हताः । अत्रोफ्नया-चौराभा स्वरूपम्। आधाकर्मप्रतिसेवकाः, पथिकाभास्तनिमन्त्रणामोजिनः, परिवेषकामास्तत्सहायाः, पथावस्थानाभं नृजन्म, गोमांसाशनकल्पमाधाकर्मभोजनं, वाहरिकाभानि कर्माणि+, मरणार्म नस्कादिगमन मिति | प्रतिश्रवणामाह-विभक्तिलोपाद्दाक्षिण्यादिना, | आदिशब्दात्सम्बन्धस्नेहमयादिना, 'उपयोगो' यतिप्रतीतं भक्तादिग्रहणकालानुष्ठान, यथा-भिक्षाद्यर्थ व्रजन्तो यतयः कृतकायिक्यादिव्यापारा गृहीतपात्रापधयो गुरुं बदन्ति-सन्दिशत उपयोग कुर्मः, ततस्तदादेशेन तदर्थमष्टोच्यासमुत्सर्ग विधायान्ते नमस्कारोच्चारपूर्व 'संदिसहत्ति भणन्ति, गुरुराह-'लाभुत्ति, नम्राङ्गास्तेऽप्याहु:-कह गिण्हामुति, गुरु...x.".जणेणं "अ. य.। + "वाहरिकामा विषयाः ". २i
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy