________________
तस्मिन् क्रियमाणे सति, आधाकर्मभोक्साधुनेति गम्यते । भगतो'ब्रुवाणस्याचार्यादेरिति गम्यते । किमित्याह-'लाभो'त्ति लाममिति शब्द, किं स्यादित्याह प्रतिश्रवणा-याणतशब्दार्था, स्यादिति प्रक्रमः । इह च सूत्रकृता "आलोहए मुलद्ध, II भणड भणंतस्स पडिसुणणा" इति ग्रन्थान्तरप्रसिद्धप्रतिश्रवणायाः स्वरूपान्तरं प्रशंसारूपस्वादनुमोदनैव विवक्षितेति न न्यूनता सूत्रस्याशङ्कनी येति । उपलक्षणत्वाद्वा तदपीह द्रष्टव्यमिति । अत्रापि प्राक् सूचितं राजसुतोदाहरण, यथा
एगो रायपुत्तो रजगहणुस्सुओ चिंतेइ, जहा-'एस मम पिया रोविन भरइ ति नियभडे सहाए काऊण एवं मारिचा रजंगिण्हामिति । तओ नियभडेहिं सह इमं मंतियं, तत्थ केहिवि वुत्तं-'अम्हे तुह सहाया होमो केहिवि वुत्त एवं करेहि' केहिदि तसिणीकया, केहिवि तं सर्व स्त्रो निवेदयं । तओ ना पढमा तित्रिवि कुमारो य बाबाइया, चउत्था पुण पूहयचि । एवं लोगुत्तरेवि जे आहाकम्म आणेता सयं भुंजंति, अन्ने य तेण निमंतंति, जे य निमंतिया 'भुंजह तुम्मे अम्हेचि झुंजामोति मणति, जे य आहाकम्मभोइचित्तरक्खणत्थमुवओगे 'लाभो'त्ति पंति, आलोइए 'सुलद्धति वा भासंति, जे य मोणेण अच्छंति, ते सहेवि नरगाइफलेण दारुणकम्मुमा लिप्पंति । जे पुण पडिसेइंति, ते कम्मबंधाओ मुचंतित्ति । उवणओ पुण एवं+कायहो, जहा-कुमारठाणीया आहाकम्मनिमंतगसाहुणो, पिइवहठाणीओ आहाकम्मपरिभोगो, पढममडत्तिगठाणीया सेसनिमंतियाइसाहुणो, चउत्थपुरिसठाणीया तम्भोगपडिसेहगसाहुणोचि । अत्र च आधाकर्मभोक्तणां प्रतिपेवादयश्चत्वारोऽपि मावनीयाः, तथाहि-आधाकर्ममोजित्वात्प्रतिषेत्रणा, निमश्रणाद्वारेणान्येषामपि तत्परिभोग प्रति प्रवर्चकत्वात्प्रतिश्रवणा.
+ " पुणरेवं " अ.या।