________________
पिष्ट
विशुद्धि० टीकाइयो -
पेतस्
॥ १४ ॥
म्याख्या--प्रतिषेत्रणं - प्रविषेवणा आसेवना परिभोग इति यावत् १ । तथा प्रतिश्रवणं प्रतिभवणा-कर्तुमिच्छतोऽनुज्ञादानलक्षणा २ तथा संत्रसनं संवासः, आघाकर्मभोजिभिः सहैकत्रावस्थानं ३ | तथाऽनुमोदनं अनुमोदना आघाकर्मभोजिप्रशं 'सनं ४ । अत्र च प्रतिषेवणा च प्रतिभवणा चेत्यादिद्वन्द्वः कार्यः, ततथैवाभिः प्रतिषेवणादिभिः क्रियमाणाभिः किमित्याद''ति तदाषाकर्म- तद्भोगादिजन्यः कर्मबन्ध इति हृदयं ' भवति जायते । एवं प्रतिषेत्रणादीनां उद्देशमात्रं कुत्रा, अथैतास्वेवोदाहरणान्याइ~'इहेति जसु प्रतिवेषणादिषु यथाक्रमं स्तेनाथ - चौराः, राजसुतव- नृपपुत्रः, पल्लिव- भिल्लप्रायजनमनिवेशः, राजदृष्टश्च नृपापराधकारी, स्तेनराजसुतपल्लिराजदुष्टास्तैः करणभूतैः किमित्याह-' दृष्टान्ता' उदाहरणानि भवन्तीविप्रक्रमः । एतामप्रतिषेवादिस्वरूपव्याख्यानावसरे अनन्तरमेव वक्ष्याम इति गाथार्थः ॥ १३ ॥
इदानीं प्रतिषेवणा-प्रतिभवणे व्याख्यातुमाह
दी० - ' प्रतिसेवना ' आघाकर्मपरिभोगः १, प्रतिश्रवणा -तद्भोक्तुरनुज्ञा २, संत्रासस्तद्भोजिभिस्सह ३, अनुमोदना - उद्भोक्तृप्रशंसा ४, आभिस्तदाधाकर्म मवति, तज्जन्यः कर्मबन्धः स्यादिति गाथा [?] पूर्वार्द्धार्थः । आमां यथाक्रमं दृष्टान्तानाह - 'इह' एषु स्तेना- भोराः १, राजसुतो - नृपपुत्रः २, पछि भिलस्थानं ३, राजदुष्टो नृपापराधी ४, तेषां दृष्टान्तास्ते च यथास्थानं वक्ष्यामीति गाथार्थः ॥ १ ॥ अथाद्यद्वयार्थमाह-
सयमन्त्रेण व दिनं, कम्मियमसणाइ खाइ पडिसेवा । • दक्खिन्नादुवओगे, भणओ लाभो चि परिसुणणा ॥. १४.
लघुवर्णबुद्रमावदोषे ममेति द्वारस्वरूपम् ।