________________
कल्पते, यदाह -- x दस ससिहागा सावग - पवयणसाहम्मिया न लिंगेण । लिंगेण उ साहम्मी, नो पवयणनिम्हगा सव्वे ॥ १ ॥ " इति गाथार्थः ॥ १२ ॥
उक्त यस्येति द्वारं, साम्प्रतं यथेत्यस्यावसरः, तत्र च यैः प्रकारैराधाकर्म्मपरिभोगजन्यः कर्मबन्धः स्यात्तान् सष्टान्तानभिधातुमाह -
दी-प्रवचनलिङ्गाभ्यां साधर्मिकस्य कृते कृतं भवत्यकर्म, तत्र वचनं द्वादशाङ्गी तदाधारभूतः सोऽपि, लिङ्गरजोहरण-मुखखिकाएं ताभ्यां सङ्घान्तर्वर्त्ती यतिजन एकादश प्रतिमास्थः श्रावकश्च साधर्मिको ज्ञेयः । स च चतुर्द्धा, error सर्मिको न लिङ्गतः १, लिङ्गतो न प्रवचनतः २, प्रवचनतो लिङ्गतत्र ३, न प्रवचनतो न लिङ्गतः ४ । अन कल्पते, इतरभङ्गत्रयमवं तु शुद्धमित्याह- प्रत्येकबुद्धा जघन्यत एकादशाङ्गिन उत्कृष्टतस्तु + मिश्र(त्रुटित) दर्शपूर्विणो देवताऽर्पितलिङ्गा लिङ्गाय, निहवा जमाल्यादयः, तीर्थकरा- जिनास्तदर्थाय कृतं पुनः कल्पते, द्वौ प्रवचन लिहावी महे श्रेय निवास्तु द्वितीये, अर्हद्भिम्बवल्याद्यर्थमपि कृतं कल्पते, तृतीयभङ्गोक्त साधर्मिकजीवार्थ तु नैव नतु पये कल्पते तत्कथं न तद्भवने वासः ?, सत्यं, महाऽऽशातनादोषादिति गाथार्थः ॥ १२ ॥ यथेति देतीय सटान्तमाह
उक्त यस्
पडिलेवण-पडिमुणणी, संवासेऽणुमोर्येणाहि त होइ । इह तेणरायसुर्यपाल - रादुट्ठेहिं दिट्ठता ॥ १३ ॥
"
" दशमतिमास्याः आवेकाः सशिखाकाः शिखायुका भवन्ति " इति पर्याय: अ + “ अभिन क. ।