________________
पिण्डविशुद्धि ० टीकाइयो
पेतम्
॥ ११ ॥
त्ति (?) अहाकम्मिय संकं च न करेंति ति । तओ Xबिरिंचिऊण सयणाईन दिनो साली, भणिया य - ' सयं खाएजह साहूणंपि दिजह' । तेहिं तहेव रद्धो । इमो य वयरो नाओ बालाईहिं, साहुणो य एसणोवउत्ता भिक्खं हिंडता तेर्सि संक सुणंति, जहा एगो +भणइ 'एए ते साहुणो, जेसि अट्ठार घरे घरे सालिकूरो रो' । अन्नो +भणइ-मम घरे एएहिं लद्धी, अवरोह-अपि एस तं दाहामि, अमो *मावरं भणइ - एवं साहूणं देहि देहि, अन्नो भगइ - थक्के थकावडियं संपन्न, जेण अभचए सालिभत्तयं जायं । एत्थ लोइओ दितो नेओ, जहा-काइ महिला भणइ - " मज्झ य पहस्स मरणं, दियरस य मे मया भज्जा । तो कालाणुरूवमिमं संवृत्तं "ति । तहा अनो जणणि मणइ-चाउलोदगं देहि, अन्नो आयाम, अन कंजि, इच्चाइ बालाइजणजंपियं सोउं पुच्छंति - किमेवं ? ति । तओ ताणि उज्जुगाणि कहति, माइडाणियाणि पद्मवियाणि वा परोपरं निरिक्खंति । एवं च नाऊण ताणि घराणि परिहरंता तत्थेव अनघरेलु भिक्खं हिंडंति, आणि पुण पचास गामे वयंति त्ति । एतदनुसारतस्तु पानादीनामपि सम्भवो भावनीय इति गाथार्थः ॥ ११ ॥
प्रतिपादितमाघाकर्म्मस्वरूपप्रतिपादकं प्रथमद्वारमथ यस्येति द्वितीयद्वारावसरः, तत्र यस्य कृते कृतमाधाक च कृते कृतं न स्यादित्येतदभिधित्सुराह---
स्याद्यस्य
दी० - साधुनिमिषताः शाल्पादयोरोपिताः, आदिशद्वालूनादि ज्ञेयं तावत्कृता यावत्तन्दुला द्वौ वारौ ' छटिता: ' (a): श्रीनू वाटिताः पुनस्त एव निष्ठिताख्याः स्युः, इदमशनमाधित्योक्तं, इतराश्रितमाह-पानकादिशेषxविरंचिण] [ विभज्य ] " अ. इ. क. प. + "पभणई" अ. 1 * "सायर" सादरमिति पर्यायोऽपि अ. ।
108
लघुघुतावाघाकर्म४९ सम्भवप्रद कोदा
हरणम्.
॥ ११ ॥