SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ RDCREASE तयेह चिन्तयितुमभिप्रेतत्वात् , आह च- . “सचित्तभावविकली-कयम्मि दवम्मि मग्गणा होई । का मग्गणा? उ दम्बे, सचेयणे फासुभोईणं ॥१॥" 'मागणे 'ति आधाकम्मविचारणेत्यर्थः । तथेह सर्वत्र भक्तपानादेस्तदर्थ निष्ठागमने दातुः साध्वर्थ क्रियाविशेषो द्रष्टव्यो, न तु तद्दानपरिणाममात्रमेव, क्रियाशून्यस्य तस्यादुष्टत्वात् । यदाह"न खलु परिणाममेत्तं, पयाणकाले असक्कियारहियं। गिहिणोतणयं तुजई, दूसइ आणाइ पडिबद्धं ॥१॥" तथा विमिनदेयमाश्रित्य स्वभोग्याद्यत्र वस्तुनि सङ्कल्पनं क्रियाकाले तदष्ट, विषयोऽनयोः पुण्यार्थ यावदर्थिकयोरित्यर्थः । स्वोचिते तु यदारम्भ तथा सङ्कल्पनं क्वचिन्न दुष्ट, शुभभावत्वात, तच्छुद्धापरयोगबत् । अत्र च भक्ताधाकर्मसम्भवप्रदर्शकमिदमुदाहरणं, यथा-अणेगकुलसयसंकुलो कोदवरालभरपउरभिक्खो सुलभरमणिअवसहीसंजुओ निद्वापायसज्झायनिबाहो एगो गामो अत्थि। नत्थ य (जिणदत्तो नाम) सावओ परिवसह, साहू य तत्थ एंति, परं आयरियाइपाउग्गो सालिकरो | नस्थि ति सावरण मण्णमाणावि न चिट्ठति । अन्नया खेतपडिलेहणत्थं केइ साहुणो तत्थ आगया, ठिया कइवि दिणे, तओ गुरुपाउग्गं नस्थि चि अणभिरुइयखेता पट्टिया गुरुसमीवं । तओ सावएणं एमो साहू पुच्छिओ-'किं तुभं खे रुइयं न वति । तओ तेण साहुणा उज्जुगचेय उ भणियं-'जुञ्जइ गणस्स खेतं, परं गुरुपाउग्मो सालिकरो नत्यि'ति । तओ | गएसु तेसु विनायपरमस्थेण इमिणा वाविपाणि सालिबीयाणि, जाया य बहवे सालिमृडया, अनया य पोयणक्सेण ते असे वा साहुणो भागए दट्टण तेण चिंतियं-तहा एएसिं सालिकरं देमि जहा विनायपउरपाउग्गदवसंभवा गुरुणो आणति] 1.2
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy