________________
%
पिण्ड- या निमित्त स्वनिमित्तं वा तृतीयाँ वासं त्वात्मनिमित्तमेव कण्डिता, राद्धाः पुनः साधुनिमित्तमेव, ते न कल्पन्ते । यदि तु || | लघुाची प्रथमा द्वितीयां वा बारां साधुनिमित्तमात्मनिमित्तं वा तनीयबारां तु साधुनिमित्तमेव कहिता राद्धाश्च तदर्थमेव, तेऽपि ।
कृतनिष्ठिअंसाधूनामकरप्या एव, निष्ठिततन्दुल ४ तत्पाकजनितद्विगुणाधाकर्मदोषदृष्टत्वात् । एवमशनाहारमाश्रित्योक्तं, अथ पान- 18 तयोविशेषपेतम् काद्याहारमगीकृत्योच्यते-'पाणगाइ जहसंभवं नेज' ति | पानक-द्वितीयाहारभेदस्तदादि-'प्रथमं यस्य तत्तथा,
स्वरूपम् ॥ तत्कर्मतापक्रमादिशब्दात् खादिमस्वादिग्रहः । तस्किमित्याह-'यथासम्भवं' कृतनिष्ठितसम्भवानतिक्रमेण 'नयेत् । प्रज्ञापकः कर्ता श्रोप्रतीतौ प्रापयेत् । तथाहि-पानकं यतिनिमित्तखातपादिगतं तदर्थमेव च तत आनीतं यावत्थामृतपरिणामेनैव का प्रासुकी क्रियमाणं नाद्यापि सर्वथा प्रासुकी भवति तावत्कृतं, ततस्तथाभूतपरिणामेनैव कर्वा कथनादिना सर्वथा प्रासुकी कृतं तु निष्ठितं । स्वादिम-कर्कटिकादाडिमाप्रमातुलिङ्गकुष्माण्डवृन्ताकादि, तत्साधुनिमित्तमुप्त यात्रचथाभूतपरिणामेनैव दात्रा तत खण्डीकृत, तथाभूतं च क्षणे क्षणे प्रासकी भवत्सद्यावत्तत्परिणामस्यैव दातुर्माद्यापि सवथा प्रासुकी भवति तावत् कृतं, ततः साधुनिमित्तमेव रन्धनादिना प्रामुकी कृतं तु निष्ठितं । स्वादिम-भुङ्गाबेरादि, तदपि खादिमबदवसेयं । ननु स्वादिम-शङ्गबेरादीत्ययुक्तमुक्त, सिद्धान्ते तस्याशनाहारमध्ये अधीतत्वाद, तथाचाहावश्यकर्णिकार:"असणे अल्लगमूलग-मंसाइ"ति, न, अराद्धप्रासुकावस्थस्य स्वादिमत्वात् , तस्यैव साधुग्रहणयोग्यत्वेन मुख्यरूप. +" तमात्मनिमित्तं वा" मां०1*"सेऽपि न कल्पन्त एव" य. अ.ह.क. प. "तन्दुलाया ( सम्पन्न इति पुयायः) तत्पाक" अ०।०तन्दुलायात सत्पाक" य. ह.क.8"दिमपरिग्रहः" अ. " यथाहि" अ.प. य.इ.क.
IN
*GRESS
106