SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ २, अन्यस्य कृतं तस्य निष्ठितं ३, अन्यस्य कृतमन्यस्य निष्ठितं ४ चेति । तत्र तेषु द्वितीयचतुर्थों भङ्गो 'कल्प्यौ' शुद्धौ।। कृतनिष्ठितयोलेक्षणमाह-'प्रासुकं' निर्जीव यत्तन्दुलादि कृतं राद्धं वा तनिष्ठितं, इतर-द्विपरीतं कृताख्यमिति गाथार्थः ॥१०॥ अमुमेवार्थ दृष्टान्तेनाहसाहुनिमित्तं ववियाइ, ता कडाजाव तंदुला दुच्छडा। तिछडाउनिट्ठिया पा-णगाइ जहसंभवं नेजा ॥११॥ व्याख्या-'साधुनिमित्तं यत्यर्थ 'वविधाइ ति 'उप्ता' सेपिता, आदिशब्दाल्लून पूनादिपरिग्रहः, तन्दुला इति योगः। 'ता'इति तावत् , किमित्याह-'कृताः' कृताख्या, भण्यन्त इति शेषः । इह च सर्वत्र 'क्रियमाणं कृत'मिति वचनात्, " 'कृतं' क्रियमाणं व्याख्येयं । 'जाव'ति यावत् 'तन्दुला:' शाल्यादिकणाः 'दुच्छड 'ति द्वौ 'वारी' छठिताः' कण्डिताः। अत्र च तन्दुलानामुप्तलूनादिविशेषणानि प्रस्थककारणादारुणि प्रस्थकव्यपदेशवत कारणे कार्योपचारादचसेयानि । तथा 'तिछडा उति त्रीन् वारान् 'छटिताः' कण्डिता इत्यर्थः । तुः पुनरर्थ, ततश्च याव[] द्विछटितास्तावत्कृताः, विश्छटिताः पुनस्त एव 'निष्ठिता'निष्ठिताख्या, भण्यन्त इति प्रक्रमः । अत्र च विशेषज्ञापनाथ वृद्धसम्प्रदायः कश्चिदुच्यते, यथायदि प्रथमां द्वितीयां वा बारां साधुनिमिचमात्मनिमित्तं वा करटिं छटित्वा तन्दुलाः कृतास्तृतीयां वारां त्वात्मनिमित्वं छटिता राद्धा वा, ते साधूनां कल्पन्ते । यदि तु प्रथमां द्वितीयां वा बारां साधुनिमित्तं स्वनिमित्तं वा तृतीयां चारा तु साधुनिमित्तमेव कण्डिता, राद्धास्त्वात्मनिमित्तं, ते एकेपामादेशेन एकेनान्यस्मै दचास्तेनाप्यन्यस्मायित्यादिरूपेण यावत् सहस्रथे स्थाने गतास्तावन्न कल्पन्ते, ततः परं कल्पन्ते, अन्येषां तु न कदाचिदपि । यदि तु प्रथमां द्वितीयां वा वारां साधु 105
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy