SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ४८ ] [ पवयणसारो कर्माहारे विद्यमाने प्येकदित्रिसमयपर्यन्तं नास्ति । ततो नोकर्माहारापेक्षयाहा रानाहारकत्वमागमे ज्ञायते । यदि पुनः कवलाहारापेक्षया तहि भोजनकालं बिहाय सर्वदेवानाहारक एव, समय त्रनियमो न घटते। अथ मतम्-केवलिना कवलाहारोऽस्ति मनुष्यत्वात् वर्तमानमनुष्यवत् । तदप्ययुक्तम् । तहि पूर्वकालपुरुषाणां सर्वज्ञत्वं नास्ति, रामरावणादिपुरुषाणां च विशेषसाभयं नास्ति वर्तमानमनुष्यबत् । न च तथा । किंच क्षमस्थतपोधना अपि सप्तधातुरहितपरमौदारिक शरीराभावे 'छटठोत्ति पढमसण्णा' इति वचनात् प्रमत्तसंयत षष्ठगुणस्थानवतिनो यद्यप्याहारं पृह्णन्ति तथापि ज्ञानसयमध्यान सिद्धयर्थ, न च देहममत्वार्थम् । उक्तं च कायस्थित्यर्थमाहारः कायो ज्ञानार्थमिष्यते । ज्ञानं कर्मविनाशाय तमाशे परमं सुखम् ॥ ण बलाउसाहणट्ठ ण सरीरस्त य चयठ तेजड़े। णाणढ़ संजमढू झाणह्र व मुंजति ।। तस्य भगवतो ज्ञानसंयमध्यानादिगुणाः स्वभावेनैव तिष्ठन्ति न चाहारबलेन । यदि पुनदेह ममत्वेनाहारं गृह्णाति तहि छद्मस्थेभ्योऽप्यसो होनः प्राप्नोति । अथोच्यते-तस्यातिशयविशेपात्प्रकटा भुक्तिर्नास्ति प्रच्छन्ना विद्यते। तहि परमौदारिकशरीरत्वाद्भुक्तिरेव नास्त्ययमेवातिशया कि न भवति ? तत्र तु प्रच्छन्नोभुक्तो मायास्थानं दैन्यवृत्तिः, अन्येपि पिण्डशुद्धिकथिता दोषा बह्वो भवन्ति ? ते चान्यत्र तर्कशास्त्रे ज्ञातव्याः । अत्र चाध्यात्म ग्रन्थत्वान्नोच्यन्त इति । अयमश्र भावार्थ:इदं वस्तुस्वरूपमेव ज्ञातव्यमत्राग्रहो न कर्तव्यः । कस्मात् ? दुराग्रहे सति रागद्वेषोत्पत्तिभवति ततश्च निविकारचिदानन्दै कस्वभावपरमात्मभावनाविधातो भवतीति ॥२०॥ एवमनन्तज्ञानमुखस्थापने प्रथमगाथा केवलिभुक्तिनिराकरणे द्वितीया चेति गाथाद्वयं गतम् । इति सप्तगाथाभिः स्थलचतुष्टयेन सामान्येन सर्वज्ञ सिद्धिनामा द्वितीयोन्तराधिकारः समाप्तः उत्थानिका-आगे कहते हैं कि अतीन्द्रियपना होने से ही केवलज्ञानी के शरीर के आधार से उत्पन्न होने वाला भोजनादि का सुख तथा क्षुधा आदि का दुःख नहीं होता है। अन्वय सहित विशेषार्थ—(पुण) तथा (केवलणाणिस्स) केवल ज्ञानी के (देहगयं) देह से होने वाला अर्थात् शरीर के आधार में रहने वाली जिह्वा इन्द्रिय आदि के द्वारा पैदा होने वाला (सोक्खं) सुख (वा दुक्खं) और दुःख अर्थात् असातावेदनीय आदि के उदय से पैदा होने वाला क्षुधा आदि का दुःख (पत्थि) नहीं होता है । (जम्हा) क्योंकि (अविदियत्तं) अतीन्द्रियपना अर्थात् मोहनीय आदि घातियाकर्मों के अभाव होने पर पांचों इन्द्रियों के विषय सुख के लिये व्यापार का अभावपना ऐसा अतीन्द्रियपना (जावं) प्रगट हो गया है (तम्हा) इसलिये (तं दु) वह अर्थात् अतीन्द्रियपना होने के कारण से अतीन्द्रियज्ञान और अतीन्द्रिय सुख तो (णेयं) जानना चाहिये ।
SR No.090360
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorShreyans Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages688
LanguageHindi
ClassificationBook_Devnagari, Story, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy