________________
६३६ ]
[ पत्रयणसारो इत्यादि परस्परसापेक्षानेकनयः प्रमीयमाणं व्यबहियमाणं क्रमेणमेचकस्वभावविवक्षितकधर्मव्यापकत्वादेवास्वभावं भवति । तदेवं जीवद्रव्यं प्रमाणेन प्रमीयमाणं मेत्रकस्वभावानामनेकधर्माणां युगपदयापकचित्रपट बदनेकस्वभावं भवति । एवं नयप्रमाणाभ्यां तत्त्वविचारकाले योऽसौ परमात्मद्रव्यं जानाति स निर्विकल्पसमाधिप्रस्तात्रे निर्विकारस्वसंवेदनमानेनापि जानातीति । पुनरप्याह शिष्य:-ज्ञातमेवास्मद्रव्यं हे भगवनिदानीं तस्य प्राप्त्युपायः कथ्यताम् ? भगवानाह-सकलविमलकेवलज्ञानदर्शनस्वभावनिजपरमात्मतत्त्वसम्यश्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयात्मकानविकल्पसमाधिसंजातरागाद्युपाधिरहितपरमानन्दैकलक्षणसुखामतरसास्वादानुभवमलभमान; सन पूर्णमासीदिवसे जलकल्लोलक्षभितसमुद्र इव रागद्वेषमोहकल्लोलावदस्वस्थरूपेण क्षोभं गच्छत्ययं जीवस्तावत्काल निजशुद्धात्मानं न प्राप्नोति इति । स एव वीतरागसर्वज्ञप्रणीतोपदेशवत् एकेन्द्रियधिकलेन्द्रियपञ्चेन्द्रियसंज्ञिपर्याप्तमनष्यदेशकुलरूपेन्द्रियपटुत्वनियाध्यायुष्यबरबुद्धिसद्धर्मश्रवणग्रहणधारणश्रद्धानसेयमविषयसुखनिवर्तनक्रोधादिकषायध्यावर्तनादिपरंपरादुल भान्यपि कथंचित्काकतालीयन्यायेनावाप्य सकलविमलकेवलज्ञानदर्शनस्वभावनिजपरमात्मतत्त्वसम्यश्रद्धानज्ञानानुचरणरूपाभेदरत्नत्रयात्मकनिर्विकल्पसमाधिसंजातरामाधुपाधिरहितपरमानन्दकलक्षणसुखामृतरसास्वादानुभवलाभे सत्यमावस्यादिवसे जलकल्लोलक्षोभरहितसमुद्र इव रागद्वेषमोहकल्लोलक्षोमरहितप्रस्ताबे यथा निजशुद्धात्मतत्त्वे स्थिरो भवति तथा तदेव निजशुद्धात्मस्वरूप प्राप्नोति।
इति श्रीजय सेनाचार्यकृतायां तात्पर्यवृत्ती एवं पूर्वोक्तक्रमेण "एस सुरासुर" इत्यायकोत्तरशतगाथापर्यन्तं सम्यग्ज्ञानाधिकारः, तदनन्तरं "तम्हा तस्स णमाई" इत्यादि त्रयोदशोत्तरशतगाथापर्यन्तं ज्ञेयाधिकारापरनामसम्यक्त्वाधिकारः, तदनन्तरं "तबसिद्धे णयमिद्धे" इत्यादि सप्तनवतिगाथापर्यन्तं चारित्राधिकारश्चेति महाधिकारत्रयेणकादशाधिकत्रिंशतगाथाभिः प्रवचनसारप्राभूत समाप्तम् ।
उत्यानिका-आगे शिष्य जन को शास्त्र का फल दिखाते हुए इस शास्त्र को समाप्त करते हैं
अन्वय सहित विशेषार्थ-(जो) जो कोई (सागारणगारचरियया जुत्तो) श्रावक या मुनि के चारित्र से युक्त होकर (एयं सासणं) इस शासन या शास्त्र को (बुजावि) समझता है (सो) सो भव्य जोय (लहुणा कालेण) थोड़े ही काल में (पथयणसारं) इस प्रवचन के सारभूत परमात्मपद को (पप्पोदि) पा लेता है। यह प्रवचनसार नाम का शास्त्र रत्नत्रय का प्रकाशक है। तत्त्वार्थ का श्रद्धान करना सम्यग्दर्शन है, उसके विषयभूत अनेक धर्मरूप परमात्मा आदि द्रव्य हैं-इन्हीं का श्रद्धान व्यवहार सम्यक्त्व है इससे साधने योग्य अपने शुद्धात्मा की रुचिरूप निश्चय सम्यग्दर्शन है । जानने योग्य परमात्मा आदि पदार्थों का यथार्थ जानना व्यवहार सम्यग्ज्ञान है। इससे साधने योग्य निर्विकार स्वसंवेदन या स्वानुभव शान होना निश्चय सम्यग्ज्ञान है । व्रत, समिति, गुप्ति आदि का आचरण पालना व्यवहार वा सरागचारित्र है, उसो से ही साधने योग्य अपने शुवात्मा को निश्चल