________________
पत्रयणसारो ]
[ ४६५
अथाविच्छिन्न सामायिकाधिरूढोऽपि श्रमणः कदाचिच्छेदोपस्थापनमर्हतीत्युपदिशतिवदसमिविदियरोधो लोचावस्सयमचेल मण्हाणं ।
खिदिसयणमदंतवणं ठिदिभोयण मेगभत्तं च ॥ २०६ ॥ |
एवे खलु मूलगुणा समणाणं जिणवरेहि पण्णत्ता ।
तेसु पमतो समणो छेदोवट्ठा वगो होदि ॥ २०६॥ [ जुग्मं ] . व्रतसमितीन्द्रियरोधो लोचावश्यकमचेलमस्नानम् । क्षितिशयनमदन्तधावनं स्थितिभोजनमे कभक्तं च || २०८ || एते खलु मूलगुणाः पणानां
। तेषु प्रमत्तः श्रमणः छेदोपस्थापको भवति ॥ २०६ ॥ [ युग्मम् ] सर्वसाद्ययोगप्रत्याख्यानलक्षणैक महाव्रत व्यक्तिवशेन हिसानृतस्तेयाब्रह्मपरिग्रहविरस्यात्मकं पञ्चतयं व्रतं तत्परिकरश्च पञ्चतयी समितिः पञ्चतय इन्द्रियरोधो लोचः बसयमावश्यकमचेलक्यमस्नानं क्षितिशयनमदन्तधावनं स्थिति भोजनमेकभक्तश्वं एते निविकल्पसामायिक संयम विकल्पत्वात् श्रमणानां मूलगुणा एव । तेषु यदा निर्विकल्पसामायिकसंयमाधिरुत्वेनानभ्यस्त विकल्पत्वात्प्रमाद्यति तवा केवलकल्याणमात्रार्थिनः कुण्डलबलयांगुलीयादिपरिग्रहः किल श्रेयान् न पुनः सर्वथा कल्याणलाभ एवेति संप्रधार्यं विकपेनात्मानमुपस्थापयन् छेदोपस्थापको भवति ॥ २०६- २०६||
भूमिका – अविच्छिन्न सामायिक में आरूढ होने पर भी श्रमण कदाचित् छेदोपस्थापना के योग्य है, सो कहते हैं
अन्वयार्थ --- [ व्रत समितीन्द्रियरोधः ] व्रत, समिति, इन्द्रियरोध [ लोचावश्यकम् ] लोच, आवश्यक, [अचेलम् ] अचेलत्व [अस्नानं ] अस्नान, [ क्षितिशयनम् ] भूमिशयन; [ अदंतधावनं ] अदंतधावन, [स्थितिभोजनम् ] खड़े खड़े भोजन, [च] और [ एकभक्तं ] एक बार आहार [एते ] यह [ खलु] वास्तव में [ श्रमणानां मूलगुणाः ] श्रमणों के मूलगुण पूजिनवरी: प्रज्ञप्ताः ] जिनवरों ने कहे हैं, [तेषु ] उनमें [ प्रमत्तः ] प्रमत्त होता हुआ
[ श्रमणः ] श्रमण [ छेदोपस्थापकः भवति ] छेदोपस्थापक होता है ।
टीका - सर्व सावद्ययोग के प्रत्याख्यानस्वरूप एक महाव्रत है उसके विशेष अथवा भेद हिंसा, असत्य, चोरी, अब्रह्म और परिग्रह की विरतिस्वरूप पांच महाव्रत तथा उसी का परिकरभूत पाँच प्रकार की समिति, पांच प्रकार का इन्द्रियरोध, लोच, छह प्रकार के
१. ठिदिभोयणमेप्रभत्तं ( ज० वृ० ) ।