________________
* चरणानुयोगसूचक चूलिका *
अथ परेषां चरणानुयोगसूचिका चूलिका । तत्र
* इन्द्रवज्रा छन्द * द्रव्यस्य सिद्धौ चरणस्य सिद्धिः स्यस्य सिद्धिश्चरणस्य सिद्धौ।
बुद्ध्वेति कर्माविरताः परेऽपि च्याविरुद्धं चरणं चरंतु ॥१३॥ इति चरणाचरणे परान् प्रोजयति-- "एस सुरासुरमणुसिंदवंदिवंधोदघाइकम्ममलं । पणमामि वढमाणं तित्यं धम्मस्स कत्तारं। सेसे पुण तित्थयरे ससव्यसिद्ध विसुद्धसम्भावे । समणे य णाणदंसणयरित्तसक्वीरियायारे॥ ते ते सम्वे समगं समगं फ्तेगमेव पत्तेगं । वदामि य बट्टते अरहते माणुसे खेते ॥"
एवं पणमिय सिद्धे जिणवरवसहे पुणो पुणो समणे । पडिवज्जदु सामण्णं जदि इच्छदि दुक्खपरिमोक्खं ॥२०१॥
एवं प्रणम्य सिद्धान् जिनवरवृषभान् पुनः पुनः श्रमणान् ।
प्रतिपद्यतां धामण्यं यदीच्छति दुःखपरिमोक्षम् ॥२०॥ यथा ममात्मना दुःखमोक्षार्थिना, 'किच्चा अरहंताणं सिद्धाणं तह णमो गणहराणं । अजमावयवग्गाणं साहणं चेदि सम्बेसि ॥ तेसि विसुद्धदसणणाणपहाणासमं समासेज्ज । उवसंपयामि सम्म जत्तो णिस्याणसंपत्ती ॥' इति अर्हत्सिद्धाचार्योपाध्यायसाधूनां प्रणतिवन्दनात्मकनमस्कारपुरःसरं विशुद्धदर्शनज्ञानप्रधान साम्यनाम श्रामण्यमवान्तरग्रन्थसन्दर्भोभयसंभावितसौस्थित्यं स्वयं प्रतिपन्न परेषामात्मापि यदि दुःखमोक्षार्थी तथा तत्प्रतिपद्यतां ययानुभूतस्य तत्प्रतिपत्तिवर्त्मनः प्रणेतारो वयमिमे तिष्ठाम इति ॥२०॥
अब दूसरों को चरणानुयोग को सूचक चूलिका है।
[उसमें, प्रथम श्री अमृतचन्द्राचार्यदेव श्लोक के द्वारा अब इस आगामी गाथा की उत्थानिका करते हैं]
अर्थ-द्रव्य की सिद्धि में चरण की सिद्धि है, और चरण की सिद्धि में द्रध्य की