________________
२७६ ]
[ पवयणसारो
याभिधेयतायां त्वसद्भावनिबद्ध एव । तथाहिह - यदा द्रव्यमेवाभिधीयते न पर्यायास्तदा प्रभवावसानवजिताभियौगपद्यप्रवृत्ताभिर्द्रव्यनिष्पादिकाभिरन्वयशक्तिभिः
प्रभवावसानला
ञ्छनाः क्रमप्रवृत्ताः पर्यायनिष्यादिका व्यतिरेकव्यक्तोस्तास्ताः संक्रामतो द्रव्यस्य सद्भावनिबद्ध एव प्रादुर्भाव: हेमवत् । तथाहि —पदा हेमेवाभिधीयते नाङ्गदादय: पर्यायास्तवा हेमसमान जीविताभियोगपद्यप्रवृत्ताभिर्हेम निष्पादिकाभिरन्वयशक्तिभिरङ्गदादिपर्याय समानजीविताः क्रमप्रवृत्ता अङ्गदादिपर्याय निष्पादिका व्यतिरेकव्यक्तीस्तास्ताः संक्रामतो हेम्नः सद्भानिबद्ध एव प्रादुर्भावः । यदा तु पर्याया एवाभिधीयन्ते न द्रव्यं तदा प्रभवावसानलाञ्छनाभिः क्रमप्रवृत्ताभिः पर्याय निष्पादिकाभिर्व्यतिरेकव्यक्तिभिस्ताभिस्ताभिः प्रभवावसानवजिता यौगपद्यप्रवृत्ता द्रव्यनिष्पादिका अभ्वयशक्ती: संक्रामतो द्रव्यस्था सद्भाव निबद्ध एव प्रादुर्भावः हेमयदेव । तथाहि यदाङ्गदादिपर्याया एवाभिधीयन्ते न हेम तदाङ्गदादिपर्यायसमानजीविताभिः क्रमप्रवृत्ताभिरङ्गदादिपर्याय निष्पादिकाभिर्व्यतिरेकव्यक्तिभिस्ताभिस्ताभिहॅमसमानजीविता] यौगपद्यप्रवृत्ता हेमनिष्पादिका अन्चयशक्ती: संक्रामतो हेम्नोऽसद्भाव निबद्ध एव प्रादुर्भावः । अथ पर्यायाभिधेयतायामप्यस दुत्पत्तौ पर्यायनिष्पादिकास्तास्ता व्यतिरेकव्यक्तयो यौगपद्यप्रवृत्तिमासाद्यान्यय शक्तित्वमापन्नाः पर्यायान् द्रवीकुर्युः तथाङ्गदादिपर्याय निष्पा दिकाभिस्ताभिस्ताभिर्ध्यतिरेकव्यक्तिभियों गपद्यप्रवृत्तिमासाद्यान्ययशक्तित्वमापन्नाभिरगंदा दिपर्याया अपि मक्रियेत् । द्रव्याभिधेयतायामपि सदुत्पत्तौ द्रव्यनिष्पादिका अन्वयशक्तयः क्रमप्रवृत्तिमासाद्य तत्तद्वघतिरेकव्यक्तित्वमापन्ना द्रव्यं पर्यायीकुर्युः । तथा हेमनिष्पादिका - भिरन्वयशक्तिभिः क्रमप्रवृत्तिमासाद्य तत्तद्वयतिरेक मापन्नाभिर्हेमांगदादिपर्यायमात्री क्रियेत । ततो द्रव्यार्थादेशात्स दुत्पाद: पर्यायार्थादेशादसत् इत्यनवद्यम् ॥ १११ ॥
भूमिका – अब, द्रव्य के सत् उत्पाद और असत् - उत्पाद होने में अविरोध सिद्ध करते हैं
अन्वयार्थ – [ एवंविधं द्रव्यं ] ऐसा ( पूर्वोक्त) द्रव्य [स्वभावे ] स्वभाव में [ द्रव्यापर्यायार्थाभ्यां ] द्रव्यार्थिक और पर्यायार्थिक नयों की अपेक्षा से [ सदसद्भावनिबद्धं प्रादुर्भाव ] सद्भाव संबद्ध और असद्भावसम्बद्ध उत्पाद को [ सदा लभते ] सदा प्राप्त करता है । टीका - इस प्रकार यह यथोचित ( पूर्वकथित ) सर्वप्रकार से निर्दोष लक्षणवाला अनादिनिधन थ्य सत्स्वभाव में उत्पाद को प्राप्त होता है । द्रव्य का यह उत्पाद द्रव्याfथक नय की अपेक्षा सद्भावसंबद्ध ही है और पर्यायार्थिकनय की अपेक्षा असद्भावसम्बद्ध ही है । इसे स्पष्ट समझाते हैं