________________
[ परयणसारो अर्थतदेवासद्भूतानां ज्ञानप्रत्यक्षत्वं दृढ़यति
जदि' पच्चक्खमजादं पज्जायं पलयिदं च णाणस्स । ण हवदि वा तं णाणं दिव्वं ति हि के परूवेति ॥३॥ ___ यदि प्रत्यक्षोऽजात: पर्याय: प्रलयितश्च ज्ञानस्य ।
न भवति वा तत् ज्ञानं दिव्यमिति हि के प्रस्तारित ३६। यदि खल्वसंभावितभावं संभावितभावं च पर्यायजातमप्रतिविम्मिताखण्डितप्रतापप्रभुशक्तितया प्रसभेनैव नितान्समाक्रम्याक्रमसमर्पितस्वरूपसर्वस्वगात्मानं प्रतिनियतं ज्ञानं न करोति, तवा तस्य कुतस्तनी दिव्यता स्यात् । अतः काष्ठाप्राप्तस्य परिच्छेवस्य सर्वमेतदुपपन्नम् ॥३६॥
भूमिका-अब, अविद्यमान (भूत, भविष्यत्) पर्यायों के इस ही (वर्तमान) ज्ञान प्रत्यक्षपने को दृढ़ करते हैं
अन्वयार्च-[यदि] जो [अजातः पर्याय:] अनुत्पन्न (भावी) पर्याय [च] तथा प्रलयितः] नष्ट (भूत) पर्याय [ज्ञानस्य] केवलज्ञान के [प्रत्यक्षः न भवति] प्रत्यक्ष न हो तो [तत् ज्ञान] वह ज्ञान [दिव्यं] दिव्य है [इति] ऐसा [के प्ररूपयन्ति ] कौन प्ररूपेंगे (अर्थातु कोई नहीं कहेंगे)।
टीका-जिसने अस्तित्व का अनुभव नहीं किया, और जो अस्तित्व का अनुभव कर चुकी है, तथा जिसने स्वरूप सर्वस्व को युगपत् समर्पित कर दिया है, ऐसे (अनुत्पन्न और नष्ट) पर्याय-समूह को, यदि वास्तव में ज्ञान, निविघ्न विकसित अखण्डित प्रतापयुक्त शक्ति के द्वारा बलात् ही अत्यन्त आक्रान्त करके (प्राप्त करके), अपने नियत न करे (प्रत्यक्ष न जाने), तो उस ज्ञान की कौन सी दिव्यता होचे (अर्थात कोई दिव्यता न होवे)। इससे (यह कहा गया है कि) पराकाष्ठा को प्राप्त ज्ञान के लिये यह सब योग्य (हो) है।॥३६॥
तात्पर्यवृत्ति अथासद्भूतपर्यायाणां वर्तमानज्ञान प्रत्यक्षत्वं दृढयति,
जाइपच्चक्खमजायं पज्जायं पलइयं च णाणस्स ण हववि वा यदि प्रत्यक्षो न भवति । स कः? अजातपर्यायो भाविपर्यायः । न केवलं भाविपर्यायः प्रलयितश्च वा । कस्य ? ज्ञानस्य तं गाण विध्वं त्ति हिके परूवेति तद्ज्ञानं दिव्यमिति के प्ररूपयन्ति ? न केपीति । तथाहि-यदि वर्तमानपर्यायवदतीतानागतपर्यायं ज्ञानं कर्तृ क्रमकरणव्यवधानरहितत्वेन साक्षात्प्रत्यक्षं न करोति, तहिं तत् ज्ञानं दिव्यं न भवति । वस्तुतस्तु शानमेव न भवतीति । यथार्य केवली परकीयाव्यपर्यायान् यद्यपि परिच्छित्तिमात्रण जानाति तथापि निश्चयनयेन सहजानन्द कस्वभावे स्वगुद्धात्मनि तन्मयत्वेन परिच्छिति करोति, तथा निर्मलविवेकीजनोपि यद्यपि व्यवहारेण परकीयद्रव्यगुणपर्यायपरिज्ञानं करोति, तथापि निश्चयेन निर्विकारस्वसंवेदनपर्याये विषयत्वात्पर्यायेण परिज्ञानं करोतीति सूत्रतात्पर्यम् ॥३६॥
१. जइ (ज० वृ०) । २. पच्चनखमजायं (ज० पृ.) । ३. पलइयं (ज० वृ०) ।