________________
पार्वाभ्युदय 'उरो बरस घ वक्षश्च' इत्यमरः । प्रोपचलनक्सपारं प्रोच्चलन्ती रक्तस्य धारा यथा भवति तथा । कथमपि महता कष्टेनापि सहस्व क्षमस्व ।। ५९ ।।
अन्वय-कुलिशकठिमे वक्षोभागे प्रोग्छलद्रक्तधारं मे खड्गस्य एक दृढं प्रहारं कथं अपि सहस्व, येन ते श्यामं वपुः विद्युइण्डस्फुरितरुचिना वारिदस्य वयुः व अतिसरा कान्तिम् आपत्स्यते ।
अर्थ-वच के समान कठिन वक्षःस्थल पर निकल रही है रक्त की धारा जिससे ऐसी मेरी तलवार के एक प्रहार को किसी प्रकार सहन करो, जिससे तुम्हारा श्यामल शरीर दण्डाकार बिजली के प्रज्वलित तेज के कारण मेघ के शरीर के समान अत्यधिक शोभा प्राप्त कर लेगा।
शङ्कोरेवं प्रहतमथवा धत्स्व शूराग्रणोर्मे, पिच्छोपाग्रप्रततिरुचिरं येन शोभाऽधिका से । क्रीडाहतोविरहिमोरिन्द्रनीलस्विक्षः स्या,
हेणेव स्फुरिसरुचिना गोपवेषस्य विष्णोः ॥ ६ ॥ शङ्कोरिति । अथथा । क्रोडाहेतो: लीलानिमित्तम् । विरचिततनोः निर्मितशरीरस्य । इन्द्रनीलरिवषः इन्द्रनीलरतस्येच विद् कान्तिर्यस्य तस्य । गोपवेषस्म गोपालवेषवतः 1 विष्णोः कृष्णस्य । स्फुरितचिना प्रोच्चलबुतिना । बहेंगेव पिच्छेनेय पिण्डवह मपुसके' इत्यमरः । येन घटना । ते तद । अधिका उत्कृष्टा। शोभा कान्तिः । स्यात् भवेत् । शूराप्रपीः भो वीरानेसर। ये मम शो नाराचस्प । 'वा पुसि शल्य शङ्कः' इत्यमरः । प्रहर्स प्रहारम् । पिन्छोपापप्रततिरुचिरं पिच्छस्य शल्यानस्थितबहस्य अग्रस्य समीपभुपान तस्यः प्रततिः प्रतानम् 'प्रततिविस्तुती बल्याम्' इति विश्वः । तया रुचिरं सुषमं यथा भवति तथा। एवं दर्यमानप्रकारेण | धरस्य धेहि ॥ ६० ।।
अन्धय--अथवा शूराग्रणोः पिछोपाप्रतीतरुचिर मे पायोः एक प्रहृतं यत्स्व, येन स्फुरितषिमा महेण क्रीडाहेतोः विरचिततनो: इन्द्रनील त्विषः गोपवेषस्य विष्णोः इव ते अधिका शोभा स्यात् ।
अर्य--अथवा हे शूराग्रणी ! पिच्छों के अगले भाग के समीपवर्ती प्रदेश के समान विशिष्ट रचना से शोभायमान मेरे बाग के एक प्रहार को धारण ( सहन ) करो; जिससे उज्ज्वल कान्ति युक्त मयूर पंख से कोडा के लिए जिनका शरीर बनाया गया है और जिनकी वान्ति इन्द्रनीलमणि के समान है ऐसे गोपवेषधारी विष्णु के समान आपकी अधिक शोभा हो जायगी । १. शोरेक।