________________
प्रथम सर्ग भूम्या भूतलेन । अन्तरितविसरम् अन्तरितः व्यवहितः विसरः प्रसारणं यस्य तत् । भोगिमूर्वन्यरत्नज्योतिश्चक्रम् नागेन्द्रस्य मस्तकस्थरत्नानां कान्तिवन्दम् । मुनि भवानि मूर्द्धन्यानि । 'हिंगाचंशाधः' इति यत्यः । ज्योतिस्ताराग्निभाज्वालादृक्षुत्रार्थाध्वरात्मसु 'चक्रं सैन्ये बलावर्ते रथाङ्ग चयराष्ट्रयोः' इत्युभयत्रापि वैजयन्ती । वियति व्याग निकम दृश्यते 'कम् अवलोड कि-युप्रंक्षा। ॥५७-५८ ॥ पुग्मम् ।
अन्वय--( यत् ) एतत् पुरस्तात् रत्नश्चछाया व्यतिकर इव समाविर्भवति तत् से प्रस्थान उच्चः विरुचितं नुन तोरणम् ? अथवा एतत् स्वर्गलवम्याः एलीयत्तम् काम्धीदाम किम् ? उत ( एतत् ) अत्युषमं वर्णोपनं धनुः नूनं ( यत् ) इतः भूमिरम्नात वियति दृश्यते ( तस् ) भूम्या अतरितविसरं भोगिमूर्धन्यरत्नज्योतिश्चक्र किम् ? यद इदं वल्मीकापात् प्रभवति तत् प्रायेण दिनकरफराक्लिष्टमेधाधित आखण्डलस्य धनुः खण्डम् । ___अर्थ--यह आगे मणियों की कान्तियों के मिश्रण के समान जो प्रकट हो रहा है, वह तुम्हारे प्रस्थान के समय ऊँचा बनाया गया क्या तोरण है ? अथवा यह स्वर्ग लक्ष्मी की शिथिलीभूत माला के समान मेखला है अथवा यह अत्यन्त ऊँचा अनेक प्रकार के रंगों वाला धनुष है । निश्चित रूप से जो यहाँ भूमि के बिल से आकाश में दिखाई देता है क्या वह भूमि के द्वारा रोका गया है प्रसार जिसका ऐसा फणीन्द्र के मस्तक के रत्नों के तेज का समूह है ? जो यह बाँबी के अग्रभाग से उत्पन्न हो रहा है। वह बाहुल्य से सूर्य की किरणों से आक्रान्त मेघ पर आश्रित इन्द्र का धनुषस्लण्ड है।
भावार्थ-रत्नों की कान्तियों के सम्मिश्रण के समान दर्शनीय वस्तु दिखाई देने पर जिसे संशय उत्पन्न हो गया है, ऐसे जिज्ञासु के ये प्रश्न हैं ।
खङ्गस्यकं कथमपि दृढं मे सहस्व प्रहारं, वक्षोभागे कुलिशकठिने प्रोच्छलद्रक्तधारम् । विद्युद्दण्डस्फुरितरुचिना बारिवस्येव भूयो,
येन श्यामं वपुरतितरां कान्तिमापत्स्यते से ॥ ५९॥ खड्गस्येति । विद्युयस्फुरितचिना विद्युद्यस्टिवत् प्रज्वलितकान्तिना । येन खड़गेन । वारिवस्थेव मेघस्येव । ते तव । श्याम नीलहरितम् । वपुः तनुः । भूयः पुनरपि । अतितराम् प्रकृष्टाम् । कान्ति शोभाम् । 'शोभाक्रान्ति तिश्कविः' इत्यमरः । भापत्स्यते प्राप्स्पति । मे मम । सङ्गस्य करवालस्य । दृढ निष्ठुरम् । 'कठोर निष्ठुरं दृढम्' इत्यमरः । एक प्रहारं घातम् । कुलिशकठिने वनकशे । "ह्लादिनीवसमस्त्री स्यात् कुलिश विदुरं पविः' इत्यमरः । बसोमागे बमः स्थले ।