________________
-
पााभ्युदय व्याख्या--यद्यपि डरपोक होने के कारण उस दुर्गम मार्ग में चलने में आप असमर्थ हैं, तथापि आप आकाशगामी हैं अतः किसी भी प्रकार से उस मार्ग में भय नहीं हो सकता । केवल इतना प्रयत्न करना कि दिग्गजों की बड़ी-बड़ी सूड़ों के आक्रमण से अपने आपको बचाना और जिस प्रकार से कल्याण हो उसी प्रकार जाना ।
प्रस्थाने ते विरचितमितस्तोरणं नूनमुच्चैः, काञ्चीदाम इलथितमथवा स्वर्गलक्ष्म्याः किमेतत् । वर्णोपघ्नं धनुरुत समाविर्भवत्यत्युदग्नं, रलच्छायव्यतिकर इस प्रेक्ष्यमेतत्पुरस्तात् ।। ५७ ॥ नूनं भूम्यान्तरितविसर भोगिमूर्धन्यरलज्योतिश्चक्रं वियति किमिती वृश्यते भूमिरन्ध्रात् । प्रायेणेदं दिनकरफराश्लिष्टमेघाश्रितं यद्वल्मीकागात्प्रभवति घन: खण्डमानण्डलस्य ॥५८॥ प्रस्थान इति । वल्मीकानात् वामलूरविवरात् । वामलूरश्च नाश्च यमकं पुनसकम्' इत्यमरः । प्रायेण बाहुल्येन । 'प्रायो भूमन्यन्त गमने' इत्यमरः । दिमकरकराश्लिष्टमेघाश्रितं सूर्यकिरणसमानान्तबारिवाहाश्रितम् । यविध यदेतत् । बामण्डलस्म इन्द्रस्य धनुः खण्डं चापदण्डम् । प्रभवति आविर्भवति । एतत इन्द्रधनुः खण्डम् । ते तत्र । प्रस्थाने प्रमाणे । 'प्रस्थान गमनं गमः' इत्यमरः । इतः पुरः । विरचितम् आरचितम् । उसमें महत् । नभं निश्चयेन । तोरणं भवतीति शेषः । अयथा न त् । स्वर्गलम्याः स्वः धियः । इलथितम् कालस्तम् । काम्धीबाम रशना । कि भवेद किमिति प्रश्नः । उत अथवा । 'विकल्प कि किमत च' इत्यमरः । एतत् इन्द्रधनुः । रतन्छायथतिकरे रत्नानां छायाः रत्नछायाः 'अन तत्पुरुष सेनाछायाशाला मुरानिशा' इति वैजयन्ती स्त्री नपुसक शेषः । रत्नपछामानां पारागादिकिरणानाम् । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनात इत्यमरः । व्यतिकरो मिश्रणं तस्मात् । आधुवनम् अस्युलसम् । 'उपप्रांशून्नतोदग्रोन्छितास्तु' इत्यमरः । वर्गोपल्न 'स्यादुपनोन्तिकाश्रयः' इत्यमरः । धनुः चापः । समाविर्भवतीव प्रादुर्भवतीय । पुरस्तात् पुरोभागे । 'प्राच्या पुरस्तात्प्रथम इत्यमरः : प्रक्य दर्शनीयं स्यात् । इतः सबनः । भूमिरम्मात् तस्माद्भगिलात् । १. स्वर्गलक्ष्मीः तवागमनमालक्ष्य त्वदीयपरिरम्भणाम्यवहितोप्सरक्षण एवासमशर
कलिरारंभ णीयेति कांचीदाम पलथायिता वर्तत इव भाति अतस्वया लघुगन्समिति प्रेरणाकृतेत्यापायः ।