________________
प्रथम सर्ग
आस्तां तावत्पहरणकथा स्वर्ययाज्यं तवाऽयं, मार्गः स्व| वियदभिपतेः प्रागमुष्मात्प्रदेशात् । जीवमूतत्वं दधदनुगतः क्षेत्रिणां दृष्टिपासस्स्वय्यायत्तं कृषिफल मिति श्रूविलासानभिज्ञैः ।। ६१॥
आस्तामिति । पथा कथ या स्वः स्वर्ग: 'स्वर्ग परे च लोके स्त्रः' इत्यमरः । अयं सम्पद्यं भवति सा प्रहरणकथा प्रघातोक्तिः। अथवा प्रहरणकथा आयुधवार्ता । 'आयुधं तु प्रहरणम्' इत्यमरः । तावदास्तां तदा तिष्ठत् । तव ते । अर्य दृश्यमानः । स्वर्जः स्वर् स्वर्गे जायते इति तयोक्तः । स्वर्गप्रापक इत्यर्थः । मार्गः गन्याः भवति । जीमूतत्वं मेघस्वरूपम् । वयत् वहन् । कृर्षहलकर्मणः फलं सस्पम् रवयि भवति । अधिकरणविवक्षायां सप्समो । आपसं 'अधीनी निघ्न आयत इत्यमरः । इति अस्मात् हेतोः । 'इति हेतु प्रकरणप्रकाशादिसमाप्तिषु' इत्यमरः । क्षेत्रिणां कृषोवल.माम् । अधिलासानभिः भूविकाराणां ध्रुवोविलासानाम् अनभिः प्रशात्रिकालेः । पामरत्वादिति यावत् । दृष्टिगतैः दुग्व्यापारैः। अनुगतः अनुयातः सन् । अमुष्मात् प्रदेशात् एतत्स्थानात् । प्राक् पूर्वम् । वियत् व्योम । अभिपते: अभिगच्छेः ।। ६१ ।।
अश्यय-या स्त्रः तत्र अज्यं सा प्रहरणकया तायत आस्तां । अयं स्वर्जः मार्गः । कृषिकलं वयि आयत्तं इति अघिलासानभिः क्षेत्रिणां दृष्टिपावैः अनुगतः जोमूतत्वं दधत् अमुष्मात् प्रदेशात वियत अभिपतेः ।
अर्थ--जिसके द्वारा तुम्हें स्वर्ग का अर्जन होगा, वह युद्ध को कथा इस समय रहने दो। यह तुम्हें स्वर्ग पहुंचाने वाला मार्ग है। 'कृषि का फल तम्हारे आधीन है' इस प्रकार भौंहों के बिलास से अनभिज्ञ कृषक स्त्रियों के दृष्टिपातों से अनुसरण किए गए और मेघपने को धारण करते हुए इस प्रदेश से पहले आकाश प्रदेश की ओर अभिमुख होकर जाओ।
विद्युन्मालाकृतपरिकरो भास्वविन्द्रायुधश्रीरुद्यन्मन्द्रस्तनितसुभगः स्निग्धनीलाञ्जनाभः । शीघ्र यायाः कृतकजलद त्वत्पयोबिन्दुपात
प्रीतिस्निग्धैनपववत लोचनैः पोयमानः ॥ ६२ ॥ विद्युन्मालेलि । कृतज ला भी विकल्पितमेघ । त्वं विद्युन्मालाकृतपरिकरः सौदामिनीभिः कृतारिबारः । 'नडिसोशामिनोविद्युत्' 'परिकरः पर्यशपरिवारयोः' इत्युभयप्राप्यमरः । मास्वविनायुषी: भास्वन्तो इन्द्रायुधस्य श्रीर्यस्य सः । 'इन्द्रा