________________
पार्वाभ्युदय युघंशनधनुः' उपग्मास्तमितसुभगः मन्नं च तत्स्तनितं प उद्यद्भवच्च तस् मन्द्रस्तनितं च तेन सुभगः रुचिरः । स्निग्पनीलामनामः स्निग्धं मसृणं तच्च नीला
जनं च तविध आमा यस्येति तथोक्तः । 'चिकणं मसूर्ण स्निग्धम्' इत्यमरः । स्वल्पयोचिन्छुपातप्रीतिस्निग्धः तव जलबिन्दपतनेन जात प्रमोदेन विश्वस्तः । जनपववधूलो चमः देशस्त्रीणां नेत्रः पीयमानः पीयते इति पीयमानः अतितृष्णया निरीक्ष्यमाणः सन्नित्यर्थः । शीघ्रं त्वरितम् । यायाः गच्छे: ।। ६२॥
अन्वय है कृतजलद ! विद्युन्मालाकृतपरिकरः स्निग्धगेलाजनाभः, स्वल्पयोविन्दुपातप्रीतिस्निग्धः जन पदवधूलोचनैः पीयमानः (स्वं) शीघ्र यायाः ।
अर्थ हे कृत्रिम मेघ ! विद्युत् की माला से आपने शरीर का सम्बन्ध करने वाले देदीप्यमान इन्द्र धनुष की शोभा के समाम शोभा से युक्त, प्रकट होती हुई गम्भीर गर्जना से मनोहर, तैल से आकृत अञ्जन के समान कृष्णवर्ण को प्रभा वाले तुम्हारे जल की वर्षा से उत्पन्न प्रीति के कारण जिनमें प्रेम उत्पन्न हो गया है ऐसे गाँव की स्त्रियों के नेत्रों से आदरपूर्वक देखे जाते हुए ( तुम ) शीन ही जाओ ।
भावार्थ हे कृत्रिम मेघ ! चूंकि गांव की स्त्रियाँ अपने लोचनों से तुम्हारा आतिथ्य करेंगी, अतः तुम वहाँ पर अधिक समय न बिताकर शीघ्न ही आगे बढ़ना ।
वृश्यान्देशाञ्जलद सफलारप्रेक्ष्य सिंहावलोकातत्रत्यानां जनपदभुवां तापमाहुत्य पश्चात् । प्रत्यासलं जनपदमिमं लध्याऽलं विलम्ब्य, सधः सोरोस्कषणसुरभि क्षेत्रमारहामालम् ॥ ६३ ॥ दृश्यानी ति । जलब मेष । दायान् द्रष्ट योग्यान् । सकलान देशान् सर्वत्रिषयान् । सिंहावलोकात् सिंहदषलोकनात् । प्रेक्ष्य दृष्ट्वा । तत्रत्याना तत्रभवास्तत्रत्यास्तेषाम् । "क्वेहामुतस्नात्यच् । जनपदभुषां जनपदे भवन्तोति अनपदभुवस्तेषां जनानाम् । तापं सन्तापम् । शाहृत्य परिहत्य । पश्चात् अनन्तरे। घिसम्व्य कालमापनं कृत्वा 1 अलं पर्याप्तम् । 'अलं भूषणार्याप्तिशक्तिवारणवाचकम्' इत्यमरः । कालक्षेपो मा भूदित्यर्थः । भालं शंलबदुन्नतस्थलम् । 'मालमुन्नत क्षेत्रम्' इत्युत्पलः । 'मालमुन्नतभूः' इति नानार्यरत्नमालायाम् । क्षेत्रं भूप्रदेशं । 'क्षेत्रं शरीरेकेदारे सिखस्थानकलत्रयोः' इति विश्वः । सद्यः तत्क्षग एव । सोरोत्कषणसुरभि सीरहले रुल्कपणेन सुरभि प्राणतर्पणः मथा भवति तथा । ईषद्वृष्टि वितन्यन्निति भावः । मारह्मा उत्प्लव । प्रोत्या प्रमोदेन आसन्न समोप