________________
प्रथम सर्ग गतम् । इमं जनपदम् एतद्देशम् । 'नोवृजनपदो देशविषयो' इत्यमरः। समय अत्यहि ।। ६३ ॥
अन्वय-हे जलद् ! सकलान् दृश्याम् देशान् सिंहावलोकात प्रेक्ष्य तत्यामा जनपद भुवां तापं आहुत्य पश्चात् सद्यः सीरोत्कषणसुरभि क्षेत्र मालं आरुह्य इम आसन्न जनयद मीराच्य विलय जलम् ।।
अर्थ-हे मेष ! देखने योग्य समस्त देशों ( प्रदेशों) का सिंहावलोकन कर तथा उन स्थानों के देशवासियों के आतप का निवारण करने के बाद तरक्षण हल चलाये जाने से खुशबूदार माल नामक क्षेत्र पर आरोहण कर इस समीपवर्ती देश ( प्रदेश ) को प्रीतिपूर्वक पार करो, इसमें विलम्ब मत करना।
यौरसुक्यं तव जनपवप्रेक्षणे दीर्घकालं, प्रत्यावृत्तस्वविषयरतेरस्ति भिक्षा कदाचित् । तत्पपीयस्व परिसरितं दक्षिणाशां भ्रमित्या, किञ्चित्पश्चावन्न लघुगतिर्भूय एवोत्तरेण ।। ६४ ।। यदिति । तव भवतः । वीर्घकाल बहुकालपर्यन्तम् । अनपवप्रेक्षणे देशवशंने । औत्सुक्य लाम्पट्यम् । यवि भवति चेत्तहि । प्रस्याप्तस्वविषधरते: प्रत्मावृत्ता पुनरागता स्वविषयरतिश्चक्षुरादोन्दियासक्तिस्तस्या इति कर्मधारयः । सारतिर्यस्येति बहुमोहि । यबाचित् चित्काले । भिक्षा प्राप्तिः अस्ति । तत् तस्मात् । पश्चात् पुनः । किञ्चित् कियत् । वक्षिगाशाम् अवाचोधिशम् । भ्रमित्या पलिया। परिसरितं सग्ति सग्निं परि तथोक्तम् । पीयस्व अत्यधं पान विधेहि । 'पी पाने' इति धातोः यडिलेट् । भूयः पुनश्च । उत्तरेणेव उत्तरमार्गेणैव । लघुगतिः प्राक् तत्र निव॒ष्टयान क्षिप्रगमनः मन् । 'लघु क्षिप्रमरं घृतम्' इत्यमरः । प्रज गच्छ ॥ ६४ ॥ ___ अन्वय-भिक्षा, यदि दाधकालं प्रत्यावृत्तस्वविषयरतेः सब जनपवप्रेक्षणे कदाचित् औत्सुक्यं अस्ति तत् परिसरित निश्चित भ्रमित्वा दक्षिणाशा पेपीयस्व । पश्चात् लघगतिः भूय. उत्तरण एव अज ।
अर्थ-हे भिक्षु ! यदि अधिक समय तक विषयाकांक्षा बिनष्ट होने से तुम्हारी जनपद को देखने को कदानित उत्सुकता है तो नदी को छोड़कर कुछ भ्रमण कर दक्षिण दिशा का चक्षु के द्वारा पुनः पुनः पान करो ( देखो ) । पश्चात् शीघ्रगामी होकर पुनः उत्तर दिशा की ओर ही जाओ । १. भिक्षो।