________________
पाश्र्वाभ्युदय कछुटकोऽजगरः कवयोऽस्त्रियाम्' इत्यमरः। मयि पक्षे । नीलमेधा यमामे नौलचासो मेघश्च स इवापरतोति नीलमेघायमामस्तस्मिन्सति । भवनुकूतये मम स्वरूपानुसरणाय । ते तन । बारिवाहायितं वारिवाह वाचरतीति वारिवाहायते वारिवाहायसे स्म तथोक्तम् । युक्तं योग्यम् । मग्ये जाने । तसः तस्मात् । मेघीभूतः पयोधरूपं वहन् । पातशङ्का कुलाभिः पतनसन्देहव्याकुलितात्मभिः । मुग्धसिद्धान नाभिः मुग्धाः मूढाः सिद्धानां देव विशेषाणाम् अङ्गनास्ताभिः । 'मुग्धः सुन्दरमूवयोः' इत्यभिधानात् । चकितचकित भयचकितप्रारं यथा तथा 'रिद्गुणः सदृदोन' इति द्विर्भावः । वृष्टोत्साह: अबलोकितस्वारम्भः सन् दृष्टोद्योग इति वा । 'उत्साहोऽयवसायः स्यात्सवीर्यमतिशक्तिमाक्' इत्यमरः । लघु शीघ्रम् । प्रम गच्छ १५४॥ ___अन्वयः-आमुक्त स्कुरितकवचे मयि नीलमेघायमाने ( सति ) मदनुकृतये ते वारिवाहायितं युक्तं मन्ये । ततः मेघीभूतः पातशङ्काकुलाभिः मुगलसिवाननाभि चक्तिचकितं दृष्टीस्साहः वज। ___ अर्थ-बँधे हुए चमकदार कवच वाले मेरे नौल मेष के समान आचरण करने पर मेरा अनुकरण करने के लिए तुम्हें मेघ होने के योग्य मानता हैं। इस कारण मेघ होकर तुम्हारे गिरने की आशा से व्याकुल भोलीभाली सिद्ध स्त्रियों के द्वारा आश्चर्यपूर्वक देखे गए उत्साह वाले तुम शीघ्र ही जाओ।
तस्माद्विद्युत्प्रसवसमये प्राप्यसिद्धि वधूनां, सद्यः कृत्वा समुचितमदो दिव्यजीमूतरूपम्। दिव्याभोगान्समनुभवितु कामुकः कामचारे, स्थानादस्मात्सरसनिचुलादुत्पतोवमुखः खम् ॥ ५५ ॥ तस्मादिति । तस्मात् तप्तः। विचरमसबसमये तजिवुत्पत्त्यबसरे । बधूनां योषिताम् । सिद्धि साधनं सिद्धिहस्त मनोविजयम् । प्राप्य लाना । विद्युत्पत्तेर्योषिन्मनोविकारहेतुत्वादित्यर्थः । अबः एतत् । समुचित सुयोग्यम् । दिव्यजीमूतरूप दिव्यमेघाकृतिम् । सद्यः तदेव । 'सधः सपदितत्क्षणे इत्यमरः । कृत्वा विधाय । शिव्यान् दिविभवान् । भोगाम् विषयान् । 'भोगः सुखं स्ट्याविभूतानहेश्च फणकाययोः' इत्यमरः । खं व्योम 1 उत्पत उद्गम्छ । अलकापुर्या उदोश्यत्वादुत्तरमुखो भूत्वा गच्छेति भावः ॥५५॥
अन्वय-तस्मात् अधः समुचित दिग्धजोमूतरूम कृत्वा विद्युत्प्रसबसमय बधूनां सिद्धि प्राप्य दिग्यान् भोगान समनुभवितुं कामबारे कामुकः सरसनिचुलात् • अस्मात् स्थानात् उदङ मुखः ( सन् ) खं सद्यः बसत ।