________________
प्रथम सर्ग
बृष्टोद्योग मसिह
रनेः शृङ्गं हरति पवनः किंस्विवियुमुखीभिः ॥ ५३ ॥
काममिति । बन्धी महोभ्रातः । पवमः त्वत्सहचरो वायुः 1 म चित्रकूटस्य । उमर्चः तुङ्गम् । भृङ्गम् शिखरम् 1 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । हरति किस्चित् उत्पाप्यति किम् । किं पुच्छायां जुगुप्सने ।' स्वित्प्रश्ने च वितकें व इत्युभयत्राप्यमरः । इति एवम् शङ्कयति शेषः । उन्मुखीभिः उद्गतं मुखं यासां तास्तथोक्ता स्ताभिः उन्नमितय क्राभिः । खेचरीभिः विद्याधरवनिताभिः । दृष्टोद्योग : ईक्षितव्यापारः । नभसि आकाशे विहरन् । विमानं व्योमयानम् । प्रीत्या प्रमादेन । आरूढः आरूढवान् । प्रतिमहिमा प्रसिद्ध सामर्थ्यः । त्वम् । प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' इत्यमरः । वारिवाहीय मेघवत् निगविते मया कथिते । पथि मार्गे । कामगस्या अभीष्ट गमनेन 'इच्छा मनोभवाँ काम' इत्यमरः । कार्म स्वैरंम् । 'कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् इत्यमरः । यश्वाः गच्छेः ॥५३॥
I
अन्य -- बम्बो ! पत्रनः मद्रेः शृङ्गं हरति किस्वित् ? इति उन्मुखीभिः रोभिः दृष्टोद्योगः स्वं कामगत्या विमानं बारूहः प्रथितमहिमा वारिवाही इव नभसि विहरत् निगदिते पथि कामं मायाः ।
:
अर्थ- हे बन्धु ! वायु पर्वत के शिखर को क्या उड़ा ले जा रहा है ? इस प्रकार ऊपर की ओर मुख की हुई विद्याधरियों के द्वारा जिसका ऊर्ध्वगमन देखा गया है ऐसे तुम इच्छानुसार गति से विमान पर आरूढ़ होकर प्रसिद्ध महिमा वाले होकर मेघ के समान आकाश में बिहार करते हुए पूर्वप्रतिपादित मार्ग में इच्छानुसार जाओ ।
भावार्थ - - तुम्हें आते देखकर विद्याधरियां यह सोचकर कि क्या पवन पर्वत की चोटी को उड़ा ले जा रहा है ? तुम्हारी ओर देखेंगी । इस प्रकार प्रसिद्ध कीर्तिबाले आप आकाश में अपनी इच्छा के अनुसार बिहार
करना ।
मय्या मुक्तस्फुरितकवचे नीलमेघायमाने, मन्ये युक्तं मदनुकृतये वारिवाहाथितं ते ।
मेघीभूतो व्रज लघु ततः पातशङ्काकुलाभिः, वृष्टोत्साहश्चकितश्वकिसं मुग्धसिद्धाङ्गनाभिः ॥ ५४ ॥
मयीति | आयुक्त स्फुरितकायचे आमुक्तः सन्नद्धः स्फुरितः प्रस्फुरम् कवचो यस्य तस्मिन् । 'मुक्तः प्रतिमुक्तवपिनद्धश्चापिनद्धवत्' इश्यमर । —उरच्छदः