________________
पाभ्युदय
यस्मिन्नति । यस्मिन्मार्ग सेभ्यसानुप्रवेशाः सेव्याः सेवितुं योग्याः सानूनां तानां प्रदेशा येषां ते तथोक्ताः । मानावीरुद्विततिसुभगा : विविधाः वीरुधः गुल्माः 'लता प्रतानिनी वीरुद्गुल्मिस्लप इत्यपि इत्यमरः । तासां वित्ततिः मङ्घातः 'सङ्घातः समितिस्ततिः' इति धनञ्जयः । तया सुभगा : रुचिराः तथोक्ताः । पुष्परा याचितान्ताः पुष्यैः कृताः शय्याः शयनतस्यानि ताभिराचिताः प्रसारिताः अन्तः अन्तर्भागाः येषां ते तथोक्ताः । 'मृतावसिते रम्ये समाप्तावन्ते' इति शब्दार्णवे । 'अन्सी व्यवसिते मृत्यो स्वरूपेनिश्चयेन्तके' इति वैजयन्ती । रम्याः रन्तु योग्या: मनोहरा इत्यर्थः । कृतकगिरयः क्रीडाद्रयः । सन्तीति शेषः । तेन पथा । व्रज्या गतिः । ' व्रज्याशयापर्यटनम्' इत्यमरः । तवसे सुखकरी सौख्यकारिणी स्यात् । स्रोतसां प्रवाहानाम् । 'स्रोतोऽम्बुसरणं स्वतः' इत्यमरः । परिघु गुरुत्वदोषरहितम् । उपलास्फालन के लित्वात् पष्यमित्यर्थः 1 पयः पानीयम् । उपभुज्य उपयोगं कृत्वा । सुखेम अश्रमेण 1 यायाः गच्छेः । ' या प्रापणे' लिङ् ॥५२॥
९२
अन्वय-तत्र अपि एकः पन्थाः अनृजुः । कः अपि अतः ऋजुः । तयोः वक्रः अपि यः वा सुखतः नयति । यस्मिन् तेभ्यसानुप्रदेशाः नानावोरुद्रिततिसुभगाः पुष्पशयावितान्ताः रम्याः कृतकगिरयः यत्र च खिन्नः खिन्नः नानापुष्पद्रुमसुमनसां सौरभेण आतेषु शिखरिनु पदं न्यस्य गन्तासि तं प्रोष्यमानं शृणुतेन त व्रज्या सुखकरी (स्यात्) तत्र क्षीणः क्षोण: ( त्वं ) स्रोतसां परिलघु पयः उपभुज्य सुखेन यायाः
अर्थ - जिनोक्त मार्ग से भिन्न मागं यद्यपि अनेक है; किन्तु उनमें एक मार्ग कुटिल है। कोई एक दूसरा मार्ग इस कुटिल मार्ग से सरल है। उन दोनों मार्गों में से एक मार्ग वक्र होने पर भी तुम्हें सुखपूर्वक अभीष्ट स्थान में पहुँचायेगा । जिस मार्ग में सेवन करने योग्य शिखरों के प्रदेश अनेक प्रकार की लताओं की पंक्तियों से मनोहर पुष्पों से बनाई हुई शय्याओं से ढके हुए प्रान्त प्रदेश वाले मनोहर कीड़ा के लिए बनाए गए पर्वत हैं और जहाँ अत्यधिक थककर अनेक प्रकार के पुष्पपादपों के फूलों की सुगन्ध से चारों ओर व्याप्त पर्वत प्रदेश में चरण रखकर जाओगे। उस कहे हुए कठिन मार्ग के विषय में सुनो। कुटिल उस मार्ग से तुम्हारा (पार्श्व का ) गमन सुखकर होगा। उस कुटिल मार्ग में अत्यधिक क्षीण झरनों के जल का उपभोगकर (तुम) सुखपूर्वक जाओ ।
कामं यायाः पथि निगविते कामगत्या विमानं, प्रीत्यारूढः प्रथितमहिमा वारिवाहीय बन्यो ।