________________
प्रथम सर्ग
अन्वय----मात्रामाण्यात यक्षेश्वराणां धाम जिगमिषोः तव आसमन्तात् जलमुचां पथि आपतन्तः विकिसलयछेदपाश्रेयवन्ता से च हसाः नवजलधरः सामनीभूय आकेलासात् सङ्गच्छन्ते । ___अर्थ-मेरे प्रति विश्वास के कारण कुबेर के निवास स्थान को जाने के इच्छक तुम्हारे चारों ओर मेघों के रास्ते में आ पड़ने पर मार्ग में खाने के लिए ममाल के अनभाग के टुकड़ों को मार्ग के भोजन के रूप में लिए हए वे हम नए मेत्रों से उन्कण्ठित होकर कैलाश पर्वत तक आपके साथी हो जायेंगे।
स्फोतोस्कण्ठा विगलितमदा मन्दमन्दायमाना, मूकीभूताः स्खलितगतयोऽनुन्मुखास्सन्तताशाः । स्वामन्येते पवनपदधीमाश्रयन्तोऽनुरूपाः, सम्पत्स्याले ति मतो राजहंसा: मनायाः ॥४४॥ स्फीतेति । स्फीतोत्कण्ठा: प्रवासाबले शाः । विगलितममाः कृशीभूतप्तोषाः । भन्नमन्वायमानाः मन्दमन्दमाचरन्तीति तथोक्ताः । मूकोभूताः प्रागमूकाः इदानीं मूका भवन्ति स्मेति तथोक्ताः । 'अबाचि मूकः' इत्यमरः । स्खलितगतप: कम्पितगममाः । भमुग्मुखा: उद्गतं मुखं येषां से उन्मुखा: न उन्मुखाः अनुन्मुखाः अधोमुखा इत्यर्थः। सन्तप्तायाः सन्लता विस्तृता आशा अभिलायो दिम्वा मेपां यैर्वति बहुव्रीहिः । 'विस्तृतम् ततम्' । आशा तृष्णापि चायता' इत्युभमत्राप्यमरः । भवतः तव । अनुरूपाः अनुकूलाः । एते राजहंसा: हंस विशेषाः। राजहंमास्तुते पन्चुचरणोंहितः मिताः' इत्यमरः । स्वामनु भवन्तं परि । 'भागिनी च प्रतिपर्यनुभिः' इति द्वितीया । 'पश्चारसादृश्ययोसु' इत्यमरः । पवनपदयोम् अम्बरम् । भाभयम्तः प्राप्नुवन्तः । नभसि खे। भरत ते सहायाः सयात्राः। 'सहायस्तु सयाने स्यात् इति शब्दार्ण । सम्परस्पाते रस्मते ।।४।।
अन्वय-स्फीतोत्कण्ठाषिगलिममदा: मन्त्रमन्दायमानाः मूकीभूताः स्खलितगतयः अनुन्मुखाः सन्नताशाः त्वां अनु पवनपदवी आधवन्तः अनुरूपाः एले राजहंसाः भवतः महायाः मम्पत्स्यन्ते । ___ अर्थ-वृद्धि को प्राप्त उत्कण्ठाओं से नष्ट मदवाले, मन्द मन्द गति वाले, मौन हुए, मालित गति वाले, ऊपर की ओर मुख न किए हुए (नीचे की ओर मुख किए हुए मब ओर से दिशाओं को व्याप्त करने वाले, तुम्हारे साथ आकाशमार्ग का आश्रय लेने वाले, तुम्हारे अनुरूप ये राजहंस आकाश में आपके साथी हो जायेंगे।