SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पाश्र्वाभ्युदय नसः । प्राप्तुमिच्छत इत्यर्थः । 'स्यादुत्क उन्मनाः' इत्यमरः । पचलितविश: शुभ्रीकृतककुभः । 'बलो धवलोऽर्जुन: ।' “दिशस्तु ककुभः काष्ठाः' इत्युभयत्राप्यमरः । धवलवर्णा इत्यर्थः । गानं व्योम । अभितः समसात् । मधमर्च शनैः शनैः । प्रयान्तः गच्छन्तः । तेऽमी मन्वसामाः । ते एने हंसाः वृश्यन्ते प्रेक्ष्यन्ते । पश्य अवलोकय । अन्वय--प्रावृषेण्याम्बुदानां श्रवणसुभगं तत् गजित श्रुत्वा मानसोकाः बद्धोकण्ठोडिगलितमदाः उस्वस्ता- मन्दमन्दं प्रयान्तः पालसदिशः अमी मन्दसाना: गगन आभतः स्थमगाः दृश्यात गश्य । अर्थ-वर्षाकालीन मेघों की कानों को सुन्दर लगने वाली उस गर्जना को सुनकर मानसरोवर को जाने के लिए उत्कण्ठित, उत्कण्ठा के कारण नष्ट हरा आनन्द वाले, भयाकुल, मन्द मन्द गलि से जाते हए, दिशाओं को धवलित करते हए ये हंसविशेष आकाश में चारों और ध्वनि करते हुए दिखाई दे रहे हैं ( इन्हें । देखो। भावार्थ-वर्षाकाल होने पर हंस मानसरोवर की ओर जाने लगते हैं। कृत्रिम मेघ को देखकर वर्षाकालीन समय जानकर हंस मानसरोवर की ओर जाने लगे। ते चावश्यं नवजलधरैरुन्मनीभूय हंसा, मत्प्रामाण्यात्तव जिगमिषोर्धाम यक्षेश्वराणाम् । साच्छन्ते पथिजलमुचामापतन्तः समन्तादाकैलासादिबसकिसलयच्छेवपायवन्तः ।।४३|| से चेति । मप्रामाण्यात् प्रमाणस्यभावः प्रामाष्पं 'प्रमाणं हेतुमर्यादाशास्त्र यत्ताप्रमातृषु' इत्यमरः । ममैत्र प्रामाण्ये मत्प्रामाण्यं तस्मात् । मचनप्राधान्यात् । रक्षेश्वराणाम् गुपकानाम् । वाम स्थानम् । 'गृहदेहत्विट्प्रभावा घामामि' इत्यमरः । जिगमिषोः गम्सुमिमहतीति जिगमिषुः तस्य । सब ते । जलमचां तनित्वताम । पथि वर्मनि ज्योम्नीत्यर्थः । आलासात् 'मर्यादायामाइ,' इति पञ्चमी । 'भाहीषद ऽभिभ्याप्ती सीमा घातुयोगजे' इत्यमरः । कैलासनामपर्वतमर्यन्तम् । समन्तात् सर्वतः । आपतरतः गच्छन्तः । विसकिसलयच्छेदपायेयपन्त. निसकिसलयानां मुणालाग्राणाम् 'नालो नालमया स्त्रियाम् । मृणालं बिमम्' इति पल्लवोऽस्त्री किसलयम्' इत्यध्यमरः । छेत्रः शकालं स एव पपि साधु पाथेयम् । 'पण्यादण' इति हत्यः । तदस्त्येषामिति विसक्रिसलयच्छेदपायवन्तः । ते च हंसाः मरालाः । नवाजलधरे. नुसनाम्बुधरैः । उम्ममीभूष प्रागनुम्मनसः इदानीम् उन्मनसो भवनम् उन्मनीभवनम् तत्पूर्व पश्चाकिचिदित्युन्मनीभूय क्लेशिनो भूत्वेत्यर्थः । अवश्य निश्चयेन् । साच्छन्ते सङ्गता भवन्ति । 'संविप्रायात्' इति तङ ॥४३॥
SR No.090345
Book TitleParshvabhyudayam
Original Sutra AuthorJinsenacharya
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages337
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy